________________
अमरकोषः ।
[द्वितीयकाण्डे-१ अभ्युत्थानं तु गौरवम्' (२०) २ पूजा नमस्याऽपचितिः सपर्याऽर्चाहणाः समाः ॥ ३४॥ ३ वरिवस्था तु शुश्रूषा 'परिचर्याप्युपासना । ४ व्रज्याऽटाट्या पर्यटनं ५ चर्या त्वीर्यापथे स्थितिः ॥ ३५॥ ६ उपस्पर्शस्त्वाचमन ७ मथ - मौनमभाषणम् । ८ "प्राचेतसचादिकविः स्याम्मैत्रावणिश्च सः ( २१ )
वाल्मीकचा ९थ पाधेयो विश्वामित्रश्च कौशिकः (२२)
[अग्युस्थानम् , गौरवम् (२ न), 'अभ्युत्थान' अर्थात् 'बड़े लोगों के आनेपर उठकर भगवानी करने के २ नाम हैं ] ॥
१ पूजा, नमस्या, अपचितिः, सपर्या, अर्चा, अर्हणा (स्त्री), 'पूजा' के ६ नाम हैं।
६ वरिवस्या, शुश्रूषा, परिचर्या (+ उपचर्या, परेष्टिः), उपासना ( + न । ४ खी), 'शुश्रुषा करने के ४ नाम हैं ।
४ व्रज्या, अटाट्या ( + अटा, अध्या, महे० । २ स्त्री), पर्यटनम् (+भ्र. मणम् । न ), 'घूमने के ३ नाम हैं ।
५ चर्या ( + ईर्या मुनिः । स्त्री ), 'ध्यान' मौन इत्यादि योगमार्गामें स्थित होने का १ नाम है ॥
६ उपस्पर्शः (पु), आचमनम् (न), 'आचमन करने के २ नाम हैं । ७ मौनम् , अभाषणम् (२ न), मौन या चुप रहने के २ नाम हैं ।
- [पाचेतसः, आदिकविः, मैत्रावरुणिः ( मैत्रावरुणः), वाल्मीकः (+ वाल्मीकिः, वक्ष्मीका, वल्मिकः । ४ पु), 'वाल्मीकि मुनि' के ४ नाम हैं ] ॥
९ [गाधेयः, विश्वामित्रः, कौशिकः ( + कौषिकः । ३ पु), 'विश्वामित्र मुनि' के ३ नाम हैं ] ॥
१. परिचर्याप्युपासनम्' इति पाठान्तरम् । २. 'प्राचेतसः............."मुतः' अयं क्षेपकांशः क्षी० स्वा० व्याख्याने समुपलभ्यते ॥
३. 'वाल्मीकिश्चाय' इति पाठान्तरम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org