________________
२५१
ब्रह्मवर्गः ७] मणिप्रभाव्याख्यासहितः । १ सनिस्त्वज्येषणा २ 'यात्राऽभिशस्तिर्याचनाऽर्थना ॥ ३२॥ ३ षट् तु त्रिष्व ४ य॑मर्थाथै ५ पाद्यं पादाय वारिणि । ६ क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ।। ३३॥ ८ स्युरावेशिक आगन्तुरतिथिर्ना गृहागते । ९ "प्राघूर्णिकः प्राघुणकश्च
सनिः, अध्येषणा ( २ स्त्री), 'गुरु' पिता, माता मादि श्रेष्ठ जनोंकी सेवा करने और प्रार्थनापूर्वक गुरु आदि श्रेष्ठ जनों को किसी काममें प्रवृत्त करने के २ नाम हैं ॥
२ याा, अभिशस्तिः ( + अभिषस्तिः ), याचना, अर्थना ( ४ स्त्री), 'याचना करने, माँगने के ४ नाम हैं ।
३ यहां से ६ शब्द त्रिलिङ्ग हैं । ४ अयम् (त्रि), 'अर्घ ( अर्घ देने ) के लिये जल' का १ नाम है । ५ पाद्यम् (त्रि), "पाद्य (पैर धोने) के लिये जल' का नाम है। ६ आतिथ्यम् (नि), 'अतिथियों के निमित्त वस्तु' का १ नाम है ॥
७ भातिथेयम (त्रि), 'अतिथियों के विषयमें सजन ( अच्छा व्यवहार करनेवाले ), का १ नाम है ॥
८ आवेशिकः, आगन्तुः ( २ त्रि), अतिथिः ( + अतिथिः पु; अतिथी स्त्री), 'अतिथि के ३ नाम हैं।
२ [प्राधूर्णिकः, प्राघुणकः ( + श्रावेशिकः । २ पु), 'अभ्यागत' के २ नाम हैं ] ॥
१. 'याञाऽमिषस्ति-' इति पाठान्तरम् ।। २. प्राधूणिकः ........."गौरवम्' इत्यंशः क्षी० स्वा० व्याख्यायामुपलभ्यत इत्यवधेयम् ।। ३. अतिथिलक्षणान्युच्यन्ते
तिथिपर्वोत्सवाः सर्वे श्यक्ता येन महात्मना।
सोऽतिथिः सर्वभतानां शेषानभ्यागतान्विदुः ॥ १॥ इति यमः ।। कचित्तु -'शेषः प्राधुणिकः स्मृतः' इति तुरीयपादः ॥
'दूराच्चोपगतं आन्तं वैश्वदेव उपस्थितम् ।। अतिथिं तं विजानीयानातिथिः पूर्वमागतः ॥१॥ इति व्यासश्च ।। 'अध्वनीनोऽतिथिर्शयः श्रोत्रियो वेदपारगः' इति याश० १११११ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org