________________
२५०
अमरकोषः। [द्वितीयकाण्डे१ मृतार्थ 'तदहे दानं ग्रिषु स्यादौ देहिकम् ॥ ३०॥ २ पितृदानं निवापः स्यात् ३ श्राद्धं तत्कर्म शास्त्रतः। ४ अन्वाहार्यमासिक ५ ऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम्॥३१॥ ६ पर्येषणा परीष्टिश्चा ७न्वेषणा च गवेषणा।
१ौर्ध्वदेहिकम् ( + औदैहिकम् । न ) 'मरे हुएके उद्देश्यसे मरने के दिनसे एकादशाह तक दिये हुए पिण्ड दान आदि' का । नाम है ॥
२ पितृदानम् (न), निवापः (पु), 'सपिण्डीकरणके बाद पितरोके उद्देश्यसे दिये हुए पिण्ड दान' का १ नाम है ॥
३ श्राद्धम् (न), 'श्राद्ध' अर्थात् 'पितरों के उद्देश्यले शास्त्रानुपार किये जानेवाले पिण्डदान आदि कार्य का १ नाम है ।।
___४ अन्वाहार्यम् (न), मासिकः (पु, भा० दी०); 'अमावस्थाको किये जानेवाले मासिक श्राद्ध' के २ नाम हैं ।
५ कुतपः ( + कुतुपः। पुन), "दिनक्षा आठवाँ हिस्ला, सप्तम मुहूर्त (१४ घटी ) के उपरान्त तथा नवम मुहूर्त (१७-१८ घटी) के मध्यका श्राद्ध योग्य लमय विशेष' का । नाम है ॥
६ पर्येषणा, परीष्टिः ( २ स्त्री), महे० मतसे 'श्राद्धमें ब्राह्मणोंकी सेवा करने के २ नाम हैं।
७ अन्वेषणा, गवेषणा ( २ स्त्री), महे• मनम्मे 'धर्मान्वेषण करने के २ नाम हैं। ('भा० दी० मत पर्येषमा.........' ४ नाम 'धर्मादिके खोज करने' के हैं')।
१. 'तदहनं त्रिषु स्यादौध्वदैहिकम्' इति पाठान्तरम् ।। २. तदाह मनुः-'पितृयशं तु निर्वयं विप्रश्चन्दुक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ।। १॥ पितणां मासिकं श्राद्धमन्वाहार्य विदुर्बुधाः ।
तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥२॥ इति मनुः २।१२२-१२३।। ३. कुतपलक्षणं यथा'मुहूर्तात्सप्तमादूर्वं मुहूर्तानवमादधः। स कालः कुतपो ज्ञेयः......." इति ।।
'दिवसस्याष्टमे मागे मन्दीमवति भास्करे । स कालः कुतपो यत्र पितृभ्यो दत्तमक्षयम् ॥१॥इति स्मृतिरिति । क्षी० स्वा०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org