________________
ब्रह्मवर्ग: ७] मणिप्रभाव्याख्यासहितः।
२४६ त्रिवपथ कतुकमेष्टं २ पूर्त वातादि कर्म यत् । ३ अमृतं ४ विघसो यनशेषभोजनशेषयोः ।। २८ ।। ५ त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।। २९ !! प्रादेशनं निर्वपण-अपवर्जनमंहतिः ।
, 'इष्टम् (न), 'यज्ञ कार्य, दान देने का १ नाम है ॥
२ 'पूर्तम् (न). बावली, कुआँ, तालाब आदि खुदवाने तथा औषधालय, देवालय आदि बनवाने' का नाम है ॥
३ अमृतम् (न), 'यज्ञसे बचे हुए हविष्य' का । नाम है।
४ "विधसः (1), 'ब्राह्मण, अतिथि आदिके भोजनके बाद बचे हुए अन्न' का १ नाम है।
५ स्यागः (पु), विहापितम्, दानम्, उत्सर्जनम् ( + उत्सर्गः, पु), विसर्जनम्, विश्राणनम्, वितरणम्, स्पर्शनम्, प्रतिपादनम्,प्रादेशनम्, निर्वपणम्, अपवर्जनम् (११ न) अंहतिः (स्नो), 'दान देने के १३ नाम हैं।
१. हेमाद्रौ दानखण्डे शलोकमिष्टलक्षणं यथा--- 'अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् । भातिथ्यं वैषदेवं च इष्टमित्यभिधीयते ॥ १॥ एकाग्निकादौ यस्कम त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यदानमिष्टं तदमिधीयते ॥ २ ॥
हति हेमा० दा० खं० पृ० २१ ॥ २. हेमाद्रौ दानखण्डे शसोक्तं पूतलक्षणम्
__ 'रोगिणां परिचर्या च पृतमित्यभिधीयते । इति ब्यासोक्तम्-'पुष्करिण्यस्तथा वाप्यो देवतायतनानि च ।
अन्नदानमधारामाः पूर्तमित्यभिधीयते ॥१॥इति । नारदोकम् -
'ग्रहोपरागे यद्दानं सूर्यसंक्रमणेषु च ।
दादश्यादौ तु यहानं तदेतत्पूर्वमुच्यते' ॥१॥ इति हेमा० दा० खं० पृ० २१ ॥ ३-४. अमृतविषसयोलक्षणं मनुराह । तद्यथा
'विघसाशी भवेनित्यं नित्यं चामृतमोजनः। विषसो भुक्तशेषं तु यशशेषं तथाऽमृतम्' ॥१॥ति मनुः ३ । २८५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org