________________
ब्रह्मवर्गः ७ ]
मणिप्रभाव्याख्यासहितः ।
१ भिक्षुः परिवाट् कर्मन्दी पाराशर्येपि मस्करी ॥ ४१ ॥ २ तपस्वी तापसः पारिकाङ्क्षी ३ वाचंयमो मुनिः । ४ तपः क्लेशसहो दान्तो ५ वणिनो ब्रह्मचारिणः ॥ ४२ ॥
६
ऋषयः सत्यवचसः
१ भिक्षुः परिव्राट् ( = परिवाज् । + परिव्राजकः ), कर्मन्दी (= कर्मदिन् ), पाराशरी ( = पाराशरिन् ), मस्करी ( = मस्करिन् । ५ पु ), 'संन्यासी' के ५ नाम हैं ॥
२ तपस्वी ( = तपस्विन् ), तापसः, पारिकाङ्क्षी ( = पारिकाङ्क्षिन् । ३ ), 'तपस्वी' के ३ नाम हैं ॥
२५५
३ वाचंयमः, मुनिः ( २ पु ), 'मुनि' के २ नाम हैं। ( 'किसी किसी के मतसे ये २ नाम भी 'संन्यासी' के ही पर्याय हैं ) ॥
४ तपःक्लेश सहः ( भा० दी० ), दान्तः ( २ पु ), 'तपस्या के क्लेशको सहनेवाले' के २ नाम हैं ॥
५ वर्णी ( = वर्णिन् ), 'ब्रह्मचारी ( २ नाम हैं ॥
ब्रह्मचारिन् ), 'ब्रह्मचारी' के
६ ऋषिः, सत्यवचाः ( = सत्यवचस् । २ पु ), 'ऋषि - सामान्य ' २ नाम हैं । ( श्रुतर्षि १, काण्डर्षि २, परमर्षि ३, महर्षि ४, राजर्षि ५, ब्रह्मर्षि ६ और देवर्षि ७; ये सात 'ऋषियोंके भेद' हैं ) ॥
'आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्य ककत्रयोः ॥ १ ॥ इति वचनेन यद्यपि श्रेयस्कामुकस्यारमनामग्रहणं निषिद्धन्तथापि जन्मद्वादशे दिने तत्पित्रादिकृतनाक्षत्रनामपरम् । विस्तरतस्तु वैयाकरणलघुमञ्जूषायां स्मृत्यन्तरे वा प्रपश्वितमंत्र विस्तरभयान्न लिखितमिति तत एवावधार्यम् ॥
१. तदुक्तम् – 'कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वथा मैथुनस्यागः ब्रह्मचर्य तदुच्यते ॥ १ ॥
पतरकर्मसम्पन्नो 'ब्रह्मचारी' भवति ।
२. ऋषयः सप्तविधाः । ते यथा - श्रुतर्षिः पवित्रकथादिश्रवणकर्ता २, काण्डर्षिः वेदानां प्रधानकाण्डस्योपदेष्टा २, परमर्षिः मुनिभेकप्रभूतयः ३, महर्षिः व्यासादयः ४, राजर्षिः विश्वामित्रादयः ५, ब्रह्मर्षिः वसिष्ठादयः ६, देवर्षिः नारदादयः ७ इति ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International