________________
मणिप्रभाव्याख्यासहितः ।
२३६
- १ श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥ २ "मीमांसको जैमिनीये ३ वेदान्ती ब्रह्मवादिनि (१६) ४ वैशेषिके स्यादौलूक्यः ५ सौगतः शून्यवादिनि (१७) ६ नैयायिकस्त्वक्षपादः
ब्रह्मवर्गः ७ ]
१ श्रोत्रियः छान्दसः ( २ पु ), 'वेद पढ़नेवाले ब्राह्मण' * २ नाम हैं ॥
२ [ मीमांसका, जैमिनीयः (२ पु), 'मीमांसक' अर्थात् 'मीमांसा शास्त्र को जाननेवाले' के २ नाम है ] ॥
३ [ वेदान्ती ( = वेदान्तिन् ), ब्रह्मवाषी ( ब्रह्मवादिनू । २ पु ), 'वेदान्ती' अर्थात् 'वेदान्न शास्त्र जाननेवाले' के २ नाम हैं ] ॥
४ [ वैशेषिकः, औलुक्यः ( २ पु ), 'कणादिसम्मत द्रव्य आदि ('द्रव्य, गुण, कर्म, सामान्य, विशेष, समवाय, अभाव') "सात पदार्थों का माननेवाले' के २ नाम हैं ] ॥
1
५ [ सौगतः शून्यवाद ( शून्यवादिन् । २), 'संसारका कारण शून्य ( कोई नहीं ) है, इस सिद्धान्तको माननेवाले नास्तिक' २ नाम हैं ] ॥
[ नैयायिकः, अक्षपादः ( + अक्षपादः । a g), 'गौतमसम्मत प्रमाण आदि ('प्रमेय, संशय, प्रयाजन, दृष्टान्त, सिद्धान्त, अवयव, तर्क, निर्णय, 'सायकापिली' इत्येष क्षेपकांशः श्री० स्वा० व्याख्याने
१. 'मोमांसको...
समुपलभ्यत इत्यवधेयम् ॥
२. 'नैयाचिकस्त्वाक्षपादः' इति पाठ' क्षी० स्वा० व्याख्योक्तः ॥ ३. तदुक्तं हेमाद्रिण। चतुर्वर्ग चिन्तामणौ दान खण्डस्य तृतीयप्रकरणे 'एकां शाखां सकल्पां वा षद्भिरङ्गैरपीत्य वा । षटकर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥ १ ॥
४. तथा चाह विश्वनाथ:
'द्रव्यं गुणस्तथा कर्म सामान्यं च विशेषकम् । समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥ १ ॥
Jain Education International
इति च० चिन्ता० पृ० २७ ॥
-
इति सिद्धा० मुक्का० १११ ॥
For Private & Personal Use Only
www.jainelibrary.org