________________
२४०
अमरकोषः ।
[द्वितीयकाण्डे-१ स्यात्स्याद्वदिक आईकः ( १८) २ चार्वाकलोकायतिको ३ 'सत्कायें साडयकापिलो ( १९) ४ उपाध्यायोऽध्यापको५ऽथ स्यान्निषेकादिकृद् गुरुः ।
पाद, जप, वितण्या, हेवाभास, छल, जाति, निग्रहस्थान') 'सोलह पदार्थीको माननेधा नैयायिक' के २ नाम हैं ।
[स्याहादिका, माईकः ( + आईतः । २ पु), 'मोक्ष है तो हो और नहीं है तो न हो इस सिद्धान्तको माननेवाले' के २ नाम है ] ॥
२ [चार्वाकः, लोकायतिका (२ पु), 'बौद्ध' अर्थात् 'बुद्धदेवके मतानुयायी' के नाम हैं।
[सालयः, कापिलः (२३), 'कपिलमुनिसम्मत सांख्यशास्त्रके सिद्धान्तको माननेवाले' के नाम हैं ] ॥
उपाध्यायः, अध्यापकः (२), 'उपाध्याय' अर्थात् 'वेद के एकदेशको बाबेदागोको वृत्ति के लिये पढ़ानेवाले' के २ नाम हैं ।
५ 'गुरुः (पु), 'गुरु' अर्थात् 'निषेकादि संस्कारको सविधि करके अधादिसे पालन करते हुए पढ़ाने वाले का । नाम है ।
१. 'सत्कार्यो' इति पाठः क्षी० स्वा० व्याख्योक्तः॥
२. तदुक्तम्-'प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डा हेवामासानातिनिग्रहस्थानानां तत्वशनानिःश्रेयसाधिगमः' इति न्या०६० १।। ।। १. पाण्यायकक्षणमुक्तं मनुना
'एकदेशं तु वेदस्य वेदानान्यपि वा पुनः ।
योऽध्यापयति वृत्यर्थमुपाध्यायः स उच्यते ॥ १॥ इति मनुः ॥१४॥ गुरुन्धणमुक्त मनुना
'निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुध्यते ॥ १॥इति मनुः २।१४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org