________________
२३८ अमरकोषः।
[द्वितीयकाण्डे--१ द्विजात्यनजन्मभूदेववाडवाः। विप्रश्च ब्राह्मणोऽसौ षटकर्मा यागादिभिर्वृतः ।। ४ ।। ३ विद्वान् विपश्चिद्दोषः सन् सुधीः कोविदो बुधः ।
धीरो मनीषी 'ज्ञःप्रानःसंख्यावान् पण्डितः कविः ।। ५॥ धीमान् सूरिः कृती कपिलब्धयों विचक्षणः। दूरदर्शी दीर्घदर्शी
. द्विजातिः ( + द्विषः), प्रजन्मा ( = अग्रजन्मन् ), भूदेव (+महोसुरः, भूसुरः,...), वाडवः, विमा, ब्राह्मणः ( ६ पु), 'ब्राह्मण' के
२ षटकर्मा ( = षट्कर्मन्, पु), 'यज्ञ करना, पढ़ना, दान देना, यज्ञ कराना, पढ़ाना और दान लेना; इन ६ कमौसे युक्त ब्राह्मण' का १ नाम है ।।
३ विद्वान् (= विद्वस्), विपक्षित , दोषज्ञः, सन् ( = सत् ); सुधीः, कोविदः, बुधः, धीरः, मनीषी ( = मनीषिन् ), ज्ञः, प्राज्ञः ( + प्रज्ञः ), संख्यावान् ( = संख्यावत् ), पण्डिता, कविः, श्रीमान् ( = धीमत् ), सूरिः (+ सूरी = सूरिन् ), कृती ( = कृतिन् ), कष्टः, लन्धवर्णः, विचक्षणः, दूरदर्शी ( = दूरदर्शिन् । + दूराक = दूरदृश), दीर्घदी ( + दीर्घदर्शिन् । २२ पु), 'विद्वान्' के २२ नाम हैं ।
१. 'शः प्रशः' इति पाठान्तरम् ॥ २. ब्राह्मणोऽस्य मुखमासीत्' इति श्रुतेरित्यवधेयम् ।। ३. तदुक्तम्-'इज्याऽध्ययनदानानि याजनाध्यापनं तया।
प्रतिग्रहश्च तैयुंकः षटकर्मा विप्र उच्यते ॥१॥इति ॥ ५ ब्राह्मणानां षट् कर्माण्याह मनुः
'अध्यापनमध्ययनं यबनं याननं तषा। दानं प्रतिमाञ्चैव ब्राह्मणावामकसय ॥ इति मनुः १३८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org