________________
ब्रह्मवर्ग:0] मणिप्रमाव्याख्यासहितः ।
२३० ७ अथ ब्रह्मवर्गः। १ सन्ततिगोत्रजननकुलान्यभिजनान्वयौ
वंशोऽषवायः सन्तानो २ वर्णाः स्युर्ब्राह्मणादयः ॥१॥ ३ विप्रक्षत्रियविटशूद्राश्चातुर्षयमिति स्मृतम् । ४ 'राजबीजी राजवंश्यो ५ बीज्यस्तु कुलसंभवः ॥२॥ ६ 'महाकुलकुलोनार्यसभ्यसजनसाधवः ७ ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥३॥ आश्रमोऽस्त्री
७. अथ ब्रह्मवर्गः। , सन्ततिः (स्त्री), गोत्रम् , मननम् , कुलम् (३ न), अभिजना, भन्वयः, वंशः, अन्वधाया, सन्तानः (५५), 'वंश, कुल, खान्दान' के ९नाम हैं॥
२ वर्णः (पु), 'ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ये ४ "वर्ण' हैं।
३ चातुर्वर्ण्यम (न), 'ब्राह्मण मादि पूर्वोक्त चार वर्गों के समुदाय' का । नाम है॥
४ राजबीजी (= राजबी जिन् ), राजवंश्यः (२ पु), 'राजकुल में उत्पन्न व्यक्ति के नाम है।
५ बीज्यः, कुलसंभवः (२३), 'कुखमें उत्पन्न व्यक्ति के नाम हैं।
महाकुलः ( + माहाकुलः), कुलीना( +कुख्यः, कौलेयकः), आयः, सभ्यः, सजनः, साधुः (पु), 'सजन, उत्तम कुलमें उत्पन्न व्यक्ति के ६ नाम हैं॥ __ ७ ब्रह्मचारी ( = ब्रह्मचारिन् ), गृही( = गृहिन् ), वानप्रस्था, मिनुः (४ पु), ये चार 'बाश्रम' काम्दवाब है गत माश्रमः (पु.), 'ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वामप्रस्थानमः, संन्यासाश्रमः (पुन), ये ४ 'माश्रमं ।
१. राजवीजी राजवंश्यो पोज्यस्तु' इति पाठान्तरम् ॥ २. 'माहाकुडकुकीनार्य-शति पाठान्तरम् ॥ ३. तदुक्तं यावश्येन'ब्रह्मक्षत्रियविट्यदा वर्णास्वायसनो दिवा । रति वाय. ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org