________________
२३६
अमरकोषः ।
[ द्वितीयकाण्डे
१ गेन्दुकः कन्दुको २ दीपः प्रदीपः ३ पीठमासनम् ॥ १३८ ॥ ४ समुद्रकः संपुटकः ५ प्रतिग्राहः पतदुग्रहः । ६ प्रसाधनी कङ्कतिका ७ पिटातः पटवासकः ॥ १३९ ॥ ८ दर्पणे 'मुकुरादर्शो ९ व्यजनं तालवृन्तकम् । इति मनुष्यवर्गः ॥ ६ ॥
ऊंचे सिंहासन आदि' का और 'पर्यङ्कः, पश्यङ्कः' ये २ नाम 'पलंग, मसहरी आदि' के तथा 'खट्वा' यह एक नाम 'बटिया' का है ) ॥
• Arga: (+ fags:, Hogs:, nogs: ), ##ga: (2 g ), 'ñg'
के २ नाम है ॥
२ दीपः, प्रदीप ( + स्नेहाशः, कज्जलध्वजः, दशेन्धनः, गृहमणिः, दोषातिलकः शिखातरुः, दीपवृक्षः, उयोत्स्नावृतः ८ २ पु ) 'चिराग' के २ नाम हैं ।।
३ पीठम्, शासनम् (२ न ), 'आसन' के २ नाम हैं ॥
४ समुद्रकः, संपुटकः ( २ पु ), 'डब्बा सम्पुट' के २ नाम हैं ॥
५ प्रतिग्राहकः ( चै० प्रतिग्रहः ), पतद्ग्रहः ( २ पु ), 'उगलवान, पिकदान' के २ नाम है ॥
६ प्रसाधनी, कङ्कतिका ( २ स्त्री), 'कवी' के २ नाम हैं ॥
७ पिष्टाः पटवासकः ( २ पु ), 'बुक्का' के २ नाम हैं ॥
८ दर्पण:, मुकुरः ( + कुरः, मक्कुरः ), आदर्शः ( + आमदर्शः । ३ पु ), 'शीशा - आइना' के ३ नाम हैं ।
९. डबजनम्, तालवृन्तकम् । ( + तालवृन्तम् । २ न), 'पंखा' के नाम हैं ॥ इति मनुष्यवर्गः ॥ ६ ॥
१. 'मकुरादश' इति पाठान्तरम् ॥
२. तदुक्तं त्रिकाण्डशेषे - ' - दीपस्तु स्नेहाचः कब्जलध्वजः ।
Jain Education International
दशेन्धनो गृहमणिः दोषातिलक इत्यपि ॥ १ ॥ शिखातरुदीपवृक्षो ज्योत्स्नावृक्षोऽय' इति ॥
For Private & Personal Use Only
www.jainelibrary.org