________________
२३२
अमरकोषः ।
१ 'कालागुर्वगुरु २ स्यात्तु मङ्गल्या मल्लिगन्धि यत् । सर्जरसो रावेरसावपि १२७ ॥
३ यक्षधूपः
9
बहुरूपोऽप्यथ वृकधूप कृत्रिमधूप कौ ।
५ तुरुष्कः पिण्डकः सिद्धो यावनोऽप्यथ पायसः ॥ १२८ ॥ श्रीवासो वृकधूपोऽपि ७ मृगनाभिर्मृगमदः कस्तूरी - च
'श्रीवेष्टसरल दवौ ।
| द्वितीयकाण्डे
+
१ कालागुरु, अगुरु ( + अगरु । २ न ), भा० दी० मतसे 'काला अगर' के २ नाम हैं ('महे० मतसे 'वशिकम्, ७ नाम 'अगर' के हैं') ॥ २ अङ्गस्या (खी ), 'बेला के फूलके समान सुगन्ध देनेवाले अगर ' का १ नाम हैं ।
३ यक्षधूपः ( + धूपः ), सर्जरसा, राल: ( + राला, स्त्री, अरालः ), सर्वरसः, बहुरूपः (५१) 'राल. धूप' के ५ नाम हैं ॥
सुगन्धित पदार्थोंको
४ वृकधूपः कृत्रिमधूपः ( २ पु ) ' अनेक मिलाकर बनाये हुए धूप' के नाम हैं ॥
५ तुरुकः, पिण्डकः, सिह्नः (सिल्हः), यावनः (४५), 'लोहबान' के नाम हैं॥ ६ पायस, श्रीवासः ( श्रीः ), वृकधूपः ( + वृकः ), श्रीवेष्टः ( + श्रीपिष्टः सरलः (५ पु ). 'सरल देवदारुके गोंद से बने हुए सुगन्धित द्रव्य विशेष' के ५ नाम हैं ॥
• quaifa: ( + aifa: *), gnng: ( +gn:“, aq: &; g), कस्तूरी (स्त्री), 'कस्तूरी' के ३ नाम हैं ।
१. 'कालागुर्वगुरु स्यात्तन्मङ्गल्या' इति पाठान्तरम् । अत्र पक्षे यन्मलगन्धि अगुरु तत्तु 'मया' स्यादित्येव सम्बन्धो शेयः, तत्र मूलपाठ एवं समीचीन इत्यवधेयम् ॥
२. 'सिरहो यावनोऽप्यथ' इति पाठान्तरम् ॥ ३. 'श्रीपिष्टसरलद्रवौ' इति पाठान्तरम् ॥ ४. 'मुख्य राक्षत्रियये नाभिः पुंसि प्राण्यङ्गके द्वयोः ।
चक्रमध्ये प्रधाने च खियां कस्तूरिकामदे' ॥ १॥
इति रमसोतः नामिशब्दस्यापि पर्यायत्वमित्यवधेयम् ॥
५. 'मृगनाभिर्मृगमदः मृगः कस्तूरिकापि च' इत्युक्तेर्मृग शब्दस्यापि पर्यायत्वमित्यवधेयम् ॥ ६. 'मदो रेतसि कस्तूय गर्ने हर्षेमदानयो:' ( मेदिनी पृ० ७९ इको० १२ ) इश्युक्तेः मदशब्दस्यापि पर्यायतेत्यवधेयम् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org