________________
मनुष्यवर्गः ६ ]
मणिप्रभाव्याख्यासहितः ।
१ तमालपत्र सिलऋचित्रकाणि
विशेषकम्
द्वितीयं च तुरीयं च न स्त्रियारमथ कुङ्कुमम् ॥ १२३ ॥ काश्मीरजन्माग्निशिखं वरं बाह्रीकपीतने । रक्तसंकोच पिशुनं 'धीरं लोहितचन्दनम् ।। १२४ ।। ३ लाक्षा राक्षा जतु क्लीवे यावोऽलक्ती दुमामयः 1 ४ लवङ्गं देवकुसुमं श्रीसंज्ञ५पथ जायकम् ।। १२५ ।। 'कालायकं च कालानुसार्य चादथ समार्थकम् । वंशिका गुरुराजाईलाहक (कृ) मिजजोक ॥। १२६ ।।
१ तमालपत्त्रम्, तिलकम, चित्रक्रम, विशेषकम् ( २ रा ४ था पु न । शेष न), 'कस्तूरी, चन्दन, भम्म आदिसे टीका (तिलक) लगाने' के नाम हैं ॥
२ कुङ्कुमम्, काश्मीरजन्म ( = काश्मीरजन्मन् ), अग्निशिखम्, वरम, बाह्रक्रम ( + बाह्निकम, बह्रोकम, बह्निकम् ), पीतनस्, रक्तम् ( + अस् क्संशम् ; खून के पर्यायवाचक नाम ), संकोचम्, पिशुनम्, धीरम् ( + वीरम् ) लोहितचन्दनम् ( ११ न ) 'केसर, कुङ्कुम' के ११ नाम हैं ॥
३ लाक्षा, राक्षा ( + रखा । २ स्त्री ), जतु (न), यावः, अलकः, द्रुमामयः ( ३ पु ), लाही, लाक्षा, लाख, महावर' के ६ नाम हैं ॥
२३१
४ कवङ्गम्, देवकुसुमम्, श्रीसंज्ञम् ( श्री अर्थात् लक्ष्मीके पर्यायवाले सब नाम | ३ न ), 'लौंग' के ३ नाम हैं ॥
५ जायकम्, कालीयकम् ( + कालेयकम् ), कालानुसार्यम् ( ३ न ), 'पीला चन्दन, जायकनामक गन्धद्रव्य' के ३ नाम हैं ॥
?
६ वंशिकम् ( + वंशिकम् ), अगुरु ( + पु । + अगरु ), राजाईम लोहम् (+ पु), क्रि (कृ) मित्रम्, जोङ्ककम (६ न ), भा० दी० मतसे 'अगर ' के छ नाम हैं ।
१. 'वी (धी) र लोहितचन्दनम्' इति पाठान्तरम् ॥ २. 'कालेयकं च' इति पाठान्तरम् ॥ ३. 'वंशका गरुराजाई को हक्रि (कृ) मिजजो अनकम्' इति पाठान्तरम् ॥
४. धन्वन्तरिरखेवमाइ
'छा पलङ्कषा राम्रा दीक्षिश्च कृमिजं जतु । कृतघ्नानङ्गमाता च द्रुमम्याधिरकक्तकः ॥ १ ॥ इति ॥
'छ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org