________________
२३३
मनुष्यवर्गः ५] मणिप्रभाव्याख्यासहितः।
१-अथ कोलकम् ॥ १२९ ॥ कक्कोलक कोशफलरमथ कर्पूरमस्त्रियाम् ।
घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३०॥ ३ गन्धलारो मलयजो भद्रशीचन्दनोऽस्त्रियाम् । ४ तेलपर्णिकगोशी हरिचन्दनमस्त्रियाम् ॥१३१ ॥ ५ तिलपर्णी तु पत्राझं रजनं रक्तचन्दनम् ।
कुचन्दनं चाथि जातीकापजातीफले समे ।। १३२ ।।
शोमलम ( + कोरकम् ), कोलकम्, होशफलम् ( + कोषफलम् । ३ न) कोल' के ३ नाम हैं ।
२ कर्पूरम (पुन), घनसार, चन्द्रज्ञः ( चन्द्रमा पर्यायवाचक सब शब्द), पिताभ्रः ( + सिताभः । ३ पु), डिमवालुका (खो), 'कपूर' के ५ नाम हैं।
३ गन्धलारः, मलयजः (२ पु), भद्रश्रीः (बी), चन्दनः (पुन), 'मलयागिरि चन्दन' के ४ नाम है ॥
४ तेलपनिकम्, गोशीर्षम्, (न); हरिश्चन्दलम (पु न), 'सफेद ठण्डा चन्दन, कमलके समान गन्धवाले चन्दन और कपिल या पीले वर्णवाले चन्दन' का क्रमशः १-१ नाम है ॥
५ तिलपर्णी (स्त्री), पस्त्राङ्गम् रजनम्, रक्तचन्दनम्, कुचन्दनम् (न), 'लाल चन्दन' ५ नाम हैं ॥
६ जातीकोषम् ( + जातिकोशम् , जातीकोषा, कोष' ), जातीफलम् ( + फलम् । २ न) 'जायफल' के २ नाम हैं।
१. 'सिताभो हिमवालुका' इति पाठान्तरम् ।।
२. '-कोशः कोष हवाण्डजे कुडमले चषके दिव्येऽर्थचये यंनिशिम्बयोः । जातीकोशेऽसिपिधाने-' (अने. संग्र. २१५४६ -- ५४७), इति. '-अप जनिषु जातिः सामान्यगात्रयोः ।। मालत्यामामलक्यां च चुल्ल्यां कम्पिल्ल जन्मनोः । जातीफले छन्दसि च' (अने० संग्र० २११६८-१६९) इति हेमचन्द्राचार्योक्तेः जाति कोष-कोशशम्दाना पर्यायतेत्यवधेयम् ॥
३. 'फलं हेतुफ जातीफले फलकसस्ययोः (अमि० चिन्ता० २४९९) इति हेमचन्द्राचार्योक्त्या 'फल' शब्दस्यापि पर्यायत्वमित्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org