________________
मनुष्यवर्ग:५] मणिप्रभाव्याख्यासहितः ।
२१५ १ अस्योपरि प्रगण्डः स्यात् २ प्रकोष्ठस्तस्य चाप्यधः ।। ८०।। ३ मणिबन्धादाकनिष्ठं करस्य करभो बहिः। ४ पञ्चशाखः 'शयः पाणि ५ स्तर्जनी स्यात्पदेशिनी ।। ८१ ॥ ६ अगुल्यः करशालाः स्युः ७ पुंस्यङ्गुष्ठः प्रदेशिनी ।
मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥ ८ पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । ९ प्रादेश
ở
१ प्रगण्डः (पु) केहुनीके ऊपरवाले भाग' का । नाम है ॥ २ प्रकोष्टः (पु। + न), 'केहुनीके नीचेवाले भाग' का १ नाम है ॥
३ करमः (पु), 'हाथकी कलाईसे कनिष्ठातकवाले बाहरी मांसल भाग' का नाम है।
४ पञ्चशाखः, शयः (+ शमः, शवः), पागिः (३ पु), 'हाथ' के ३ नाम हैं।
५ तर्जनी, प्रदेशिनी ( + प्रदेशनी । २ स्त्री), 'तर्जनी' अर्थात् 'अँगूठेके पासवाली अंगुली' के २ नाम हैं ॥
६ अङ्गुली ( + अङ्गुलिः, अङ्गुरिः, २ सी; अङ्गुल।, पु), करशाखा (२ सी), 'अङ्गुली' के २ नाम हैं ॥
७ अङ्गुष्टः (पु), प्रदेशिनी ( + प्रदेशनी), मध्यमा, अनामिका, कनिष्ठा ( ४ स्त्री), अंगूठेसे लेकर कनिष्ठा तकवाली प्रत्येक अङ्गुली' का क्रमशः १- नाम है।
८ पुनर्भवः ( + पुनर्नवः ), कररुहः ( २ पु ), नखः, न स्वरः ( + त्रि। २ पु न ), 'नाखून' नह' के ४ नाम हैं।
९ प्रादेशः (पु), 'फैलाये हुए तर्जनी और अंगूटे बीच के प्रमाणविशेष' का नाम है॥
. १. 'शमः पाणिस्तजनो स्यात्प्रदेशनी' इति पाठान्तरम् । नाममाला तु 'पाणिः शयः शमी इस्वः' इत्युमयं पपाठ' इति क्षो० स्वी.॥
२. 'पुनर्नवः' इति पाठान्तरम् ॥
३. मनया ब्रह्मणश्शिरश्छेदनादपवित्रवेन नामग्रहणायोग्यतया 'अनामिका' इति नाम: प्रसिद्धिः । अत एव यशाबवसरेऽस्यां दर्भमयं पवित्र धार्यत इत्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org