________________
२१६
अमरकोषः। [द्वितीयकाणे-- -१ तालरगोकर्णास्तर्जन्यादियुते तते ।। ८३ ॥ ३ अङ्गुठे सकनिरे स्थाद्वितस्ति-दशाङ्गुलः । ४ पाणी चोटमतलहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥ ५ 'द्वौ संहतो सिंहतलप्रतली वामदक्षिणी । ६ पाणिनिकुजः प्रसूति ७ स्तौ युनावञ्जलिः पुमान् ॥ ८५ ।। ८ प्रकोष्ठे विस्तृतको हस्तो ९ मुष्टया तु बद्धया।
सरनिः स्या १० दरनिस्तु निष्कनिष्ठेन भुष्टिना ।। ८६ ॥ १ ताला (), 'फेलाये हुए मध्यमा मोर अंगूठे के बोचके प्रमाणविशेष' का । नाम है ॥
५ गोकर्णः (पु), 'फैलाये हुए अनामिका और अंगूठेके बीचके प्रमाण-विशेष' का १ नाम है ॥
३ वितस्तिः (पु स्त्री), द्वादशाङ्गुलः ( भा. दो०, पु ), 'वित्ता' अर्थात् फैलाये हुए कनिष्ठा और अँगूठेके वाचके प्रमाण-विशेष' के २ नाम हैं ।
४ चपेटः (+ चर्पटः, पु, + चपेटा, चपेटिका; २ स्त्री ), प्रनलः ( + तला, तालः), प्रहस्तः ( ३ पु). 'थप्पड़, चटकन, के ३ नाम हैं ॥
५ सिंहतलः (+ संहतलः, सिंहतालः), प्रतलः ( २ पु) अङ्गनी फैजाये हुए दोनों हाथों को सटाने के २ नाम हैं।
६ प्रसूतिः (स्त्री। + मृतः, पु ), 'टेड़े किये ( समेटे ) हुए हाथ' का नाम है ॥
७ अङ्गालः (पु), 'अञ्जलि' का नाम है ॥
८ हस्तः (पु) 'एक हाथ' अर्थात् 'दा वित्ता या चाबी अङ्गुल के प्रमाण-विशेष' का नाम है।
९ रनिः ( + सानिः । पुम्नी), 'निमूट ( मुईको बाँधकर ) हायसे नापे हुए प्रमाण-विशेष' का नाम है ॥
१० अररिनः (स्त्रो पु), 'कनिष्ठा अङ्गुलोको फेलाये हुए मुट्ठो बांध. का हाथले नापे हुए प्रमाण-विशेष' का । नाम है ॥
१. द्वौ संहती सिंहतलः प्रतलौ' इति मुकु० सम्मतं पाठान्तरम् । 'दो संहतो संहतला. तलो' इति च पाठान्तरम् ॥ २. 'पाणिनिकुञ्जः' इत्यपपाः ' इति शी० स्वा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org