________________
२१४
अमरकोषः।
[हितीयका१ उरो वत्सं च वक्षश्च २ पृष्ठं तु चरमं तनोः । ३ कन्धो भुजशिरोऽसोऽस्त्री ४ सन्धी तस्यैव जत्रुणी ।। ७८॥ ५ बाहुमूले उभे कक्षौ ६ पार्श्वमस्त्री तयोरधः ।
मध्यमं चावलग्नं च मध्योऽस्त्री ८ हो परौद्रयोः॥ ७९ ॥ भुजयाहू प्रवेधी दोः स्यात् ९ कफोणिस्तु कर्परः।
, उरः ( = उम्स), वरसम् , वक्षः ( = वक्षस् । ३ न ), 'छाती' के ३ नाम हैं। ('कोडम ,.....' ५ नाम 'छाती' के हैं, यह अन्य आचार्यों का मत है)
२ पृष्ठम् (न), 'पीठ' का । नाम है।
३ स्कन्धः (पु), भुजशिरः ( = भुजशिरस् , न), अंस: (पु न), 'कन्धे के ३ नाम हैं।
. लत्रु (न) 'कन्धे के जोड़' का नाम है ॥ ५ बाहुमूलम् (न), कक्षः (+कपः । पु), 'काँख के नाम हैं।
पार्थम् (न पु), 'कोख' अर्थात् 'कॉखके नीचेवाले भाग' का १ नाम है॥
७ मध्यमम् , अवलमम् ( + विलमम् । २ न), मध्यः (पुन । +३ पु न' ) 'शरीरके मध्य भाग' के ३ नाम हैं।
८ भुजः, बाहुः (+वाहः । २ पु स्त्री), प्रवेष्टः, दोः (= दोस् । + दोषा, सी भागु । २ पु), 'बाँह' के नाम हैं।
९ कफोगिः ( +'कफणिः, कपोणिः । पु स्त्री) कूपरा ( + कर्परः। पु) 'केहुनी' + २ नाम हैं।
१. स्यात्कयोणिस्तुति पाठान्तरम् ।।
२. --मध्यमो मध्यजेड-पवन । पुमान् स्वरे मध्यदेशेऽप्यवलग्ने तु न खियाम्' (मेदि. पृ० ११८ को० ४९-५०) इति 'अवनोऽखियां मध्ये त्रिषु स्थालममात्रके' (मेदि०१० १०० श्लो० ५०.) इति मेदिन्युक्तः 'अखी' त्यस्य त्रिमिः सम्बन्धः समीचीनः प्रतिमातीत्यवयम् ।।
३.'कफोणिः कफणिर्दयोः' इति शब्दार्णवात 'कफणिः कूपरः स्मृतः (अमि० रत्न० २ ३७८) इति हलायुधाच्चेस्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org