________________
मनुष्यवर्गः ६] मणिप्रभाव्याख्यासहितः।
२१३ १. स्त्रियां स्फिचौ 'कटिमोथाऽवुपस्थो वक्ष्यमाणयोः ॥ ७ ॥ ३ भगं योनियोः ४ शिश्नो मेढो 'मेहनशेफसी। ५ मुष्कोऽण्डकीयो वृषणः ६ पृष्ठवंशाधरे त्रिकम् ।। ७६ ॥ ७ पिचण्डकुक्षी जठरोदरं तुन्दं . स्तनौ कुची। ९ चूचुकं तु कुचाग्रं स्याद् १० न ना कोडं भुजान्तरम् ।। ७७ ॥
स्फिक् ( = स्फिच , स्त्री ) कटिप्रायः ( + कटाधा, कारः ) प्रोथः, प्रोहः । पु), 'कुल्हा' अर्थात् 'कमरमें होने वाले मांस-पिण्ड के २ नाम हैं ।
२ उपस्थः (पु न ) 'भग और लिंग' अर्थात् 'स्त्री या पुरुषके पेशाब करनेके रास्ता' का । नाम है ॥
३ भाम् ( न ), योनिः ( पु स्त्री) 'स्त्रीके पेशाब करनेके रास्ता' के २ नाम हैं।
४ शिश्न:, मेढ़ः (२ पु ), मेहनम् , शेफः ( = शेफस। शेषः = शेपस् , शेफः = शेफ, शेषः = शेष । २ न), 'शिश्न, पुरुषके पेशाब करनेके रास्ता' के ४ नाम हैं ॥
५ मुष्कः, अण्डकोशः ( + अण्डकोषः ), वृषणः (३ पु), 'अण्डकोश, फोता' के ३ नाम हैं ॥
६ त्रिकम् ( न ), 'पीठकी रीढके आधारपर तीन हड्डियोंके जोड़वाले स्थान-विशेष' का । नाम है ॥
७ पिचण्डः ( + पिचिण्डः ), कुदिः (२ पु), जठरम् ( + पु), उदरम् , तुन्दम् ( ३ न ), 'पेट' के ५ नाम हैं।
८ स्तना, कुचः ( + पयोधरः वक्षोजः । २ पु), 'स्तन' के २ नाम हैं॥
९ चूचुकम् ( + चुचुकम् । +पु ), कुनामम् (२ न) 'स्तनके ऊपर वाले काले भाग' के २ नाम हैं ॥
१. क्रोडम् (न स्त्री), भुजान्तरम् (+ अङ्कम् । न), 'गोदी' के २ नाम हैं। १. 'कटीप्रोथावुरस्थो' इति पाठान्तरम् । पृथङ नामदयमिति मते तु 'कटी प्रोथावुपस्यो' इति पाठान्तरम् ।।
२. नेहनशेपसी' इति पाठान्तरम् ॥ ३. 'पिचिण्डिकुक्षी' इति पाठान्तरम् । ४. चुचुकं तु' इति पाठान्तरम् ॥
५. 'शेफशेष' शब्दयोरदन्तत्वादेव 'शेपपुच्छलाङगुलेषु शुनः' (वा० ३९०१) इति वातिकसङ्गतिरन्यथा सान्तत्वे मध्ये विसर्गस्यापि वक्तुमौचित्यम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org