________________
२०८
अमरकोषः
[द्वितीयकाण्डे१ न्युजो भुग्ने रुजा २ वृद्धनाभौ 'तुण्डिलतुण्डिभौ । ३किलासी सिमलोधोऽस५मूर्छाले मूर्तमूञ्छितौ॥ ६१ ॥ ६ शुक्र तेजोरेतली च बीजवीर्येन्द्रियाणि च । ७ मायुः पित्तं ८ कफः श्लेष्मा ९ स्त्रियां तु त्वगसृग्धरा ॥२॥ १० पिशितं तरसं मांसं पललं कव्यमामिषन् । ११ उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिकम् ।। १३॥ १ न्युब्जः (त्रि), 'रोगसे कुबड़ा' का नाम है ॥
२ वृद्ध नामिः, तुण्डिलः ( +तुन्दिलः), तुण्डिभः (+तुभिः । ३ त्रि), ढोढर' अर्थात् 'कब्ज आदिके कारण बढ़े हुए नाभिवाले' के ३ म हैं ।
३ किलासी ( = किलासिन् ), सिध्मल: (२ त्रि), 'मिहुला, सेंहुआ या पपड़ीवाले रोगी' के २ नाम हैं।
४ अन्धः, बहक ( = महश । २ त्रि), 'अन्धा, सूर' के २ नाम हैं । ५ मूर्छालः, मूर्तः, मुछितः (३ त्रि), '
मूर्छा या मृगो रोगवाले' के ३ नाम है॥
६ शुकम्, तेजः (= तेजस), रेतः ( = रेतस्), बीजम् (+वीजम् ), वीर्यम् , इन्द्रियम् (६ न ), 'वीर्य' अर्थात् 'मनुष्य के शरीरस्थ स्निग्ध तथा श्वेतवर्ण धातु' के ६ नाम हैं।
७ मायुः (पु), पित्तम (न), 'पित्त' के २ नाम हैं ॥ ८ कफः, श्लेष्मा (= श्लेष्मन् । २ पु), 'कफ' के २ नाम है ॥
९ स्वक् ( 3 स्वच् । + स्वचा, पुः + स्वचा, स्त्री), अमृग्धरा ( + अस्. ग्धारा । २ स्त्री), 'चमड़ा' के २ नाम हैं ।
१० पिशितम तरसम्, मांसम् , पललम्, ऋव्यम् आमिषम् (६ न), 'माल' के ६ नाम हैं।
11 उत्तम, शुष्कमासम् (२ न), यल्लूरम् (+ वल्लुरम् । त्रि), 'सूखे मांस' के ३ नाम हैं।
१. 'तुन्दिलतुन्दिमौ' इति पाठान्तरम् । अत्र मूलपाठ एव समोचीनः, यतः 'तुण्डिरुन्नतनाभिस्तुन्दिस्तु जठरः इति क्षी० स्वा० उक्त्या वृद्धनाभियुक्तस्यैव पर्यायतौचित्यप्रतीतेः ।। २. अत्र नैरुक्ताः-'मां स मक्षयितामुत्र यस्य मांसमिहाम्यहम् ।
एतन्मांसस्य मांसस्व निरुतं मुनिरब्रवीत् ॥ १॥ इति क्षी० स्वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org