________________
मनुष्यवर्गः ६] मणिप्रभाव्याख्यासहितः ।
२०७ १ ग्लानग्लास्नू २ आमयावी विकृतो व्याधितोऽपटुः ।
आतुरोऽभ्यमितोऽभ्यान्तः ३ समौ पामनकच्छुरी॥५८ ॥ ४ दगुणो दद्ररोगी स्या५दर्शोरोगयुतोऽर्शसः । ६ वातकी घातरोगी स्यात् ७ सातिसारोऽतिसारकी ।। ५९ ॥ ८ स्युः क्लिन्नाक्षे'चुल्लुचिल्लपिल्लाः क्लिन्नेऽधिश चाप्यमी। ९ उन्मत्त उन्मादवति १० श्लेष्मलः श्लेष्मणः कफी ॥ ६०॥ १ ग्लानः, ग्लास्नुः (२ त्रि), 'रोगसे खिन्न' के २ नाम हैं॥
२ आमयावी ( आमयाविन् ), विकृतः, व्याधितः, अपटुः, आतुरः, अभ्यमितः, अभ्यान्तः (+ रोगी = रोगिन् । ७ त्रि), 'रोगी' के ७ नाम हैं ॥
३ पामनः ( + पामरः), कच्छुरः (२ त्रि), 'गीली खुजलीवाले या खसरा रोगवाले' के २ नाम हैं। ... ४ बगुणः ( + द्रुणः, दर्गुणः, दगः ), दद्रुरोगी ( = दगुरोगिन् । + दगुरोगी = दद्भुरोगिन् । २ त्रि), 'दाद रोगवाले' के २ नाम हैं ॥
५ भरोगयुतः (भा० दी०), अर्शसः (२ त्रि), 'बवासीर रोगवाले' के २ नाम हैं।
६ वातकी (+ वातकिन्), वातरोगी ( = वातरोगिन् । २ त्रि), 'वात रोगवाले' के २ नाम हैं।
७ सातिसारः, अतिसारकी ( = अतिमारकिन् । + प्रतीसारकी अती. साकिन् । २ त्रि), 'अतिसार रोपवाले' के २ नाम हैं ।
८ क्लिनाक्षः ( महे), चुना, जिल्लः, पिल्लः, (४ त्रि), 'कोचरसे युक्त आँखवाले, ४ नाम हैं। प्रथम 'किलनाच' शब्दको 'छोड़कर शेष ३ नाम (चुखम् , चिल्लम् , पिल्लम् ; ३ न), 'कीचरसे युक्त आँख' के हैं। ('चुल्लः, चिल्लः, पिल्लः, ३ त्रि), 'आँस्त्रसे कीचर निकलनेवाले रोगविशेष' के भी ३ नाम हैं)॥
९ उन्मत्तः, उन्मादवान् ( = उन्मादवत् । + उन्मादी = उन्मादिन् । २ त्रि), 'पागल, उन्मादके रोगी' के २ नाम हैं ॥
१० श्लेष्मलः, श्लेष्मणः, कफी (= कफिन् । ३ त्रि), 'कफवाले रोगी' के ३ नाम हैं ।
१. 'चुलः चक्षुरोगविशेषः, तद्योगाचुलं चक्षुः। चुलचक्षुष्वाचुल: पुरुषोऽपीत्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
w