________________
मणिप्रभा व्याख्या सहितः
१ रुधिरेऽसृग्लोद्दितास्ररक्तक्षत जशोणितम् ।
२ बुक्काऽग्रमांसं ३ हृदयं हृद् ४ मेदस्तु वपा वसा ॥ ६४ ॥ ५ पश्चाद् ग्रीवाशिरा मन्या ६ नाडी तु धमनिः 'शिरा । ७ तिलकं क्लोम ८ मस्तिष्कं गो९ अलोऽम् ॥ ६५ ॥
मनुष्यवर्गः ६ ]
१ रुधिरम् असृक् ( = असृज् ), लोहिनम् अस्त्रम रसू, क्षतजम्, शोणितम्. ( ७ न ), 'रक्त, खून' के ७ नाम हैं ॥
२ बुक्का ( स्त्री । + बुक्का = बुक्कन्, पु । + बुक्का, वृक्का; २ स्त्री ), अग्रमांसम् (न। + बुक्काग्रमांम, न ) 'कलेजा' अर्थात् 'हृदय के भीतरवाले कमल के समानाकार मांस पिण्ट-विशेष' के २ नाम हैं ॥
६ नाम हैं ॥
13
३ 'हृदयम, हृत् ( = हृद् । २ न ), 'हृदय' के १ नाम हैं । "बुका ४ नाम 'हृदय' के हैं, किसीका यह भी मत है" ) ॥ = मेदस् । + मेदः । न ) वपा, वसा ( २ स्त्री ), 'चर्बी'
४ मेदः (
,
५ मन्या (स्त्री), 'गर्दन के पीछेवाली नस' का १ नाम है ॥
६ नाडी, धमनिः ( = धमनी ), शिरा ( + सिरा । ३ स्त्री ), 'नस के ३ नाम है ॥
७ तिलकम, क्लोम ( = क्लोमन् । २ न ), 'पेट में जल रहनेके स्थान' के २ नाम हैं ॥
२०६
८ मस्तिष्कम् ( + मस्तिकम् ), गोर्दम् ( + गोदः, पु । २ न ), 'दिमाग, मस्तिष्क, माइण्ड' के २ नाम हैं ॥
९ किट्टम ( न ), मलम् ( पु न ), 'नाक, कान आदिके बारह मल' के २ नाम हैं ॥
१. "सिरा" इति पाठान्तरम् ॥
२. तदुक्तम् - "पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् ।
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्" ॥ १ ॥ इति ॥ ३. 'पद्मकोशप्रतीकाशम् इत्यनुरोधादिदमेव समीचीनं प्रतिभाति ॥ ४. तदुक्तं मनुना - ' वसा शुक्रमसूक्ष्मज्जा मूत्रविड् घ्राणकर्णविट् । इलेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ १ ॥ इति मनुः ५/१३५
१४ अ०
Jain Education International
...$
For Private & Personal Use Only
www.jainelibrary.org