________________
१६६
अमरकोषः।
[ द्वितीयकाण्डे
-१ऽपत्यं तोकं तयोः समे । २ स्वजाते त्वौरसोरस्यौ ३ तातस्तु जनकः पिता ॥ २८ ।। ४ जनयित्री प्रसूर्माता जननी ५ भगिनी स्वसा। ६ ननान्दा तु स्वसा पत्युउर्नप्त्री पौत्री सुतात्मजा ।। २९ ॥ ८ भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । ६ प्रजावती भ्रातृजाया १० मातुलानी तु मातुली ॥ ३०॥
१ अपत्यम् , तोकम् (२ न ), 'सन्तान' अर्थात् 'लड़के या लड़की के २ नाम हैं ॥
२ औरसः, । उरस्यः ( + औरस्यः । २ पु), 'अपने खास लड़के के २ नाम हैं।
३ तातः, जनकः, पिता ( = पितृ । ३ पु), 'पिता' के ३ नाम हैं ॥
४ जनयित्री (+ जनित्री), प्रसूः, माता (= मातृ), जननी (+ जननिः । ५ खी), 'माता' के ४ नाम हैं ॥
५ भगिनी, स्वसा ( = स्वस । २ स्त्री), 'बहन' के २ नाम हैं।
६ न नान्दा ( = न नान्ह ।+ ननन्दा = ननन्ह, नन्दिनी । स्त्री), 'ननद' अर्थात् 'पतिकी बहन' का नाम है ।।
७ नप्त्री, पौत्री, सुतात्मजा (भा. दी० । ३ स्त्री), 'मातिन' अर्थात् 'पुत्रकी या पुत्रीकी लड़की के ३ नाम हैं।
८ याता ( = यातृ, स्त्री), 'गोतिनी' अर्थात् 'पतिके भाइयोंकी स्त्री' का नाम है।
९ प्रजावती, भ्रातृजाया (२स्त्री), 'भाईकी स्त्री भौजाई' के २ नाम हैं ।
१. मातुलानी, मातुली ( + मातुला । २ स्त्री), 'मामी' अर्थात् 'मामा (पिताका साला) की स्त्री' के २ नाम हैं ।
१. 'स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुत्रं प्रथमकस्पितम् ॥
मनुः ९।१६६॥ इति वचनास्परमार्यायामपि स्वस्माज्जाते पुत्रे नातिव्याप्तिः शङ्कथा । 'औरस १ क्षेत्रज २ दत्तक ३ कृत्रिम ४ गूढोत्पन्न ५ अपविद्ध ६ कानीन ७ सहोढ ८ क्रीत ९ पौन व १० स्वयंदत्त ११ शौद्र (पाराशव) १२' इति दायादादावादबान्धवरूपदावविधपुत्रलक्षणं मनुस्मृती ( ९।१६६-१७८) द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org