________________
मनुष्यवर्गः ६] मणिप्रभाव्याख्यासहितः । १ पतिपत्न्योः प्रसूः श्वः २ श्वशुरस्तु पिता तयोः । ३ पितुर्धाता पितृव्यः स्यात् ४ मातु ता तु मातुलः ।। ३१ ।। ५ श्यालाः स्युतिरः पल्याः ६ स्वामिनो देवृदेवरौ। ७ स्वस्नीयो भागिनेयः स्यात् ८ जामाता दुहितुः पतिः ॥ ३२ ॥ ९ पितामहः पितृपिता १० तत्पिता प्रपितामहः। ११ मातुर्मातामहाघेवं १२ . सपिण्डास्तु सनाभयः ॥ ३३ ॥
१ श्वश्रः (स्त्री), 'साल' अर्थात् 'पति या धोकी माता का नाम है। २ श्वशुरः (पु), 'ससुर' अर्थात् 'पति या स्वाके पिता का नाम है। ३ पितृव्यः (पु), 'चाचा' अर्थात् 'पिताके भाई' का , नाम है ॥ ४ मातुल: (पु), 'मामा' अर्थात् 'माताके भाई' का १ नाम है ॥ ५ श्यालः (+ स्याला । पु), 'साला' अर्थात् 'स्त्रीके भाई का । नाम है।
६ देवा (= देव), देवरः (२ पु ), 'देवर' अर्थात् 'पतिके 'छोटे भाई के २ नाम हैं।
७ स्वस्त्रीयः ( + स्वस्त्रियः, स्वस्रेयः), भागिनेयः (२ पु), 'भांजा' अर्थात् 'बहनके लाके' के नाम हैं ॥
८ जामाता ( = जामातृ, पु), 'दामाद, जमाई' का १ नाम है ॥
९ रितामहः, पितृपिता ( = पितृपितृ । २ पु ), 'पिताके पिता, दादा, बाबा' के २ नाम हैं ॥
१० प्रपितामहः (पु), 'परदादा' अर्थात् पितामह के पिता का नाम है।
"मातामहः (पु), 'नाना' अर्थात् 'माताके पिता' का । नाम है। ("इसी तरह 'प्रमातामहः (पु), 'परनाना' अर्थात् 'नानाके पिता का , नाम है" )॥
१२ सपिण्डः, सनाभिः (२ पु) सात पुस्त (पीढ़ी) के भीतरवाले परिवार के २ नाम हैं ।
१. युक्तमिद क्षी० स्वा० महे० मतम् । ग्रंथकारमते तु 'परयुद्घतमात्रस्ये'मे नामनी । 'पत्युज्येष्ठो भ्राता श्वशुर एवेति मुभूत्यादयः इति मा० दी० मा ।।
२. तदुक्तं मनुना-"सपिण्डता पुरुषे सप्तमे विनिवर्तते" इति, मनुः ५।३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org