________________
मनुष्यवर्गः ६ ]
मणिप्रभाव्याख्यासहितः ।
१ कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः । सौभागिनेयः स्यात् ३ पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ ४ पैतृष्वसेयः स्यात्पैतृष्वस्त्रीयश्च पितृष्वसुः । सुतो ५ मातृष्वसुश्चैवं ६ वैमात्रेयो विमातृजः ॥ २५ ॥ अथ वान्धकिनेयः स्यादन्धुलवासतीसुतः । कौलटेरः कौलटेयो ८ भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः । आत्मजस्तनयः सूनुः सुतः पुत्रः १० स्त्रियां त्वमी ॥ २७ ॥ आहुर्दुहितरं सर्व
5
१
१६५
१ कानीनः ( पु ), 'क्कांरी स्त्रीके पुत्र' का १ नाम है ( 'जैसे - व्यास, कर्ण, ) ॥
२ सुभगासुतः, सौभागिनेयः (पु), 'सौभाग्यवती स्त्रीके पुत्र के २ नाम हैं ॥
३ पारस्त्रैणेयः ( पु ), 'परस्त्रीके पुत्र' का १ नाम है ॥
४ पैतृष्वसेयः, पैतृष्वस्त्रीयः ( २ पु ), 'फूआका पुत्र अर्थात् फुफेरे भाई' के २ नाम हैं ॥
५ इसी प्रकार 'मौसीका लड़का अर्थात् मौसेरे भाई' के मातृष्वसेयः, मातृष्वस्रीयः ( २ ), २ नाम हैं ॥
६ वैमात्रेत्रः ( + वैमात्रः ), विमातृजः (२ पु), सौतेली माँका लड़का ' अर्थात् 'मैभावत भाई' के २ नाम हैं ।
७ बान्धकिनेयः, बन्धुलः, असतीसुतः, कौलटेरः, कौलटेयः ( ५ पु ), 'व्यभिचारिणी स्त्रीके पुत्र' के ४ नाम हैं ॥
८ कौलटिनेयः, कौलटेयः, ( २ पु ), 'भीख मांगने के लिये घर २ घूमनेवाली सदाचारिणी स्त्री के पुत्र' के २ नाम हैं ॥
९ आत्मजः, तनयः, सूनुः, सुतः, पुत्रः (५ पु ), 'पुत्र' के ५ नाम हैं ॥ १० दुहिता ( = दुहितृ । स्त्री)' और 'आत्मज' आदि ५ शब्द स्रीलिङ्ग होने पर (आत्मजा, तनया, सूनुः, सुता, पुत्री । ५ स्त्री), 'लड़की, पुत्री' के ६ नाम है ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org