________________
१८४
अमरकोषः।
[द्वितीयकाण्डेकोयष्टिष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ १ ग च्छदाः पत्रं एतत्त्रं च तनूरुहम् । २ स्त्री पात: क्षमूलं ३ चञ्चनोटिरुभे स्त्रियो ।। ३६ ।। ४ प्रडीनोदीनसंडोनान्येताः खगगतिकियाः। ५ 'पेशी काशो द्विद्दीनेऽण्ड ६ कुल्लायोनीडमस्त्रियाम् ।। ३७ ।।
७ पातः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। तीतर. वनमुर्गा, लावा या लया, मारके तुल्य पंख वाला पक्षि-विशेष, चोर, पक्षी-विशेष, टिटिहरी और वत्तन' का -१ नाम तथा 'बटेर' के २ नाम है । 'प्राचीनों के मतसे 'वर्तकः (पु), वर्तिका (स्त्री), खानकर 'बटेर और बटेरकी रखी' का क्रमशः 1-1 नाम हे')॥
गरुत् , पक्षः, छदः (+न। ३ पु), पस्त्रम्, पतस्त्रम् , तनूरुहम् (३ न), 'पंख' के ६ नाम हैं।
२१क्षतिः (+पक्षती। स्त्री), पक्षमूलम् (न), 'पंखकी जड़ के २ नाम हैं।
३ चम्चुः (+ चञ्चः), त्राटि: (+तुण्डम् । २ स्त्री), 'चोंच' टोर' के २ नाम हैं।
४ प्रडीनम् , रड्डीनम् , संडीनम् (३ न ), ये ३ 'पक्षियोंको चाले हैं। इनमें 'तिरछा या अत्यन्त उड़नेका, ऊपर उड़नेका, मिलकर उड़ने' का क्रमशः 1-1 नाम है।
५ पेशी (पेशिन् , पु + पेशी = पेशी, स्त्री ), कोशः (+ कोषः पु न । +पेशीकोशः ,पेशीकोषः; सी. स्वा० ), अण्डम् (न), 'अण्डा' के ३ नाम हैं।
६ कुलायः (पु), नोडम् (न पु), 'स्त्रोता, घोसला' के २ नाम हैं ।
७ पोतः, पाकः, अर्भकः, डिम्भा, पृथुकः, शावकः, शिशुः ( ७ पु), 'बच' के नाम हैं।
१. 'कोयष्टिष्टिट्टिमः कोकः करो वतकादयः' इति क्षी० स्वा० सम्मतः पाठः। अत्र मूलोक्तपाठं मत्वा 'उदीचां तु स्त्रियामित्वम् , प्राचा न (वा० ७।३।४५) इति स्त्रियां रूपदयप्रदर्शनाय 'वर्तिका' ग्रहणम्' इति प्राक्षः। वस्तुतस्तु 'वृतेस्तिकन्' (७० सू० ३३१४१) इति तिकनन्तस्य मूषिकवरपुंस्यपि वर्तिकः' इति रूपकथनमिदम्' इति मा० दो०। पूर्वोक्त क्षी० स्वा० सम्मते पाठे तु नैव रूपदयप्रदर्शनमित्यवधेयम् ॥
२. 'पेशीकोशो' इति 'कोपो' इति च पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org