________________
सिंहादिवर्गः ५ ]
मणिप्रभा व्याख्या सहितः ।
१८५
१ स्त्रीपुंसौ मिथुनं द्वन्द्वं २ युग्मं तु युगलं युगम् ॥ ३८ ॥ ३ समूहो निवहन्यूसंदोहविसरवजाः ।
॥ ३९ ॥
स्तोमौघनिकरवातवार संघातसञ्चयाः
TOT:
1
समुदायः समुदयः समवायश्चयो स्त्रियां तु संहितर्वृन्दं निकुरम्बं कदम्बकम् ।। ४० ।। ४ वृन्दभेदाः ५ सर्गः ६ संघसार्थौ तु जन्तुभिः ।
७ सजातीयैः कुलं ८ यूथं तिरश्चां पुन्नपुंसकम् ॥ ४१ ॥
३ नाम हैं ॥ कहा है' )
१ स्त्रीपुंसो (भा० दी० अतसे । नित्य द्विव० पु), मिथुनम्, द्वन्द्वम् (२ न), 'स्त्री और पुरुषकी जोड़ी' के ३ नाम हैं ॥ २ युग्मम्, युगलम् युगम् ( ३ ), ( 'मुकुटने 'द्वन्द्व' शब्दको भी इसीका पर्याय ३ समूहः, निवहः, व्यूहः, संदोहः, विसरः, व्रजः, ata:, ala:, fast, व्रातः, वारः, संघातः, सञ्चयः, समुदायः, समुदयः, समवायः, चयः, गणः, ( १८ पु ), संहितः (स्त्री), वृन्दम्, निकुरम्बम्, कदम्बकम् ( ३ न ), 'समूह' के २२ नाम हैं ॥
'जोड़ा, सम' के मानकर ४ नाम'
४ अब समूहों के भेद-विशेष कहते हैं ।
५ वर्गः ( पु ), 'एकजातीय प्राणियों या अप्राणियों के समूह' का १ नाम है। (जैसे - मनुष्यवर्गः, ब्राह्मणवर्गः, शैलवर्गः ... ) ॥
६ संघ सार्थ ( २ पु ), एकजातीय या भिन्नजातीय प्राणिमात्र के समूह' के २ नाम हैं। (जैसे -- पशुसङ्घः, पक्षिसङ्घः, वाक्सिङ्घ) ॥ ७ कुलम् ( न ), एकजातीय केवल प्राणियों के समूह' का , नाम है । (जैसे- 'ब्राह्मण कुलम्, ऋषिकुलम्, गोकुलम्, ) ॥
८. यूथम् (न पु), 'एक जातिके तिर्यग्जातीय' (पशुपक्षी आदिके) समूह '
Jain Education International
......9
१. 'द्वन्द्व' शब्दस्य 'युग्म' पर्यायत्वमनुचितम् । तथा सति - इन्द्रमाहवे । रहस्ये मिथुने युग्मे -' ( अने० सं० ३।५२३-५२४) ६ति हैमात् 'द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयो:' ( मेदिनी पृ० १७२ लो० १० ) इति मेदिन्याश्चाविरोधेऽपि 'स्वन्ताथादि न... ( १ १ ४ ) इत्यादिग्रन्थकारप्रतिज्ञाविरोधात् । 'द्वन्द्वयुग्मे तु' इति पाठे तु ग्रन्थकारप्रतिञ्चाऽविशेषान्मुकुटमतस्य सामञ्जस्यमपश्यवधेयम् ॥
२-३-४. सङ्घसङ्घातपुऔषसार्थयूथकदम्बकाः' इति ।
For Private & Personal Use Only
www.jainelibrary.org