________________
सिंहादिवर्गः ५] मणिप्रभाब्याख्यासहितः ।
१८३ १ बगे विहङ्गविहगविहङ्गमविहायसः ।
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥३२॥ 'पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः । नगोकोवाजिविकिरविविकिरपतत्रयः ॥३३॥
नीडोद्भवा गरुत्मन्तः पित्लन्तो नभसङ्गमाः। २ तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥ ३४।।
तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्चकोरकः ।
, खगः, विहङ्गः, विहगः, विहङ्गमः, विहायाः (= विहायस), शकुन्तिः, पत्नी (= पक्षिन् ), शकुनि:, शकुन्तः, शकुन:, द्विजा, पतनी (= पतस्त्रिन्), पस्त्री (= पस्त्रिन् ), पतगः, पतन् (= पतत् ), पस्त्ररथः, अण्डजः, नगौकाः (= नगौकस ), वाजी (=वाजिन् ), विकिरः, विः, विष्किरः, पतस्त्रिः, नीडोद्भवा, गरुरमान् (= गरुत्मत् ), पिरसन् (= पिरसत्), 'नभसङ्गमः ( २७ पु), 'पक्षी, चिड़िया' के २७ नाम हैं।
२ हारीतः (+ हरितः), मद्गुः, कारण्डवः, प्लवः, तित्तिरिः (+ तित्तिरः), कुकुभः, लावा, जीवजीवः (+ जीतजीवा, जीवाजीवः), चकोरकः, कोयष्टिकः (+ कोष्टिः, क्षी. स्वा० पाठ), टिटिभकः (+टिटिभकः, टिटिभः । +टिटिभः, कोकः; क्षी० स्वा० पाठ), वर्तकः (+करः; क्षी० स्वा० पाठ) वर्तिकः (+वर्तकः; क्षी० स्वा० पाठ । १३ पु), आदि ('आदि शब्दसे 'शारिका' कपिललः,...), ये 'पक्षि-विशेष' हैं । (उन में क्रमशः 'हारिल, जलमुर्गा, करडुआ (कौवे के समान काले रङ्ग के बड़े २ पैर वाला बत्तखविशेष), जलकौवा,
१. पतत्रिपत्रिपतगपतत्पत्त्ररथाण्डजाः' इति पाठान्तरम् । अत्र 'पतेरविः' ( उ० सू० ) इति भ्रान्त्या ग्रन्थकृदिदन्तमिर्म मन्यत इति क्षी० स्वा० ॥
२. नमसमाकाश गच्छतीति विग्रहे 'गमश्च' (पा० सू० ३४.४७ ) इति डप्रत्यये 'नमसङ्गमः' शम्दस्य सिद्धिः । 'नमसं खं मेघवमं विहायसम्' इति निगमात् 'अत्यविचमिनमिरमिलमिनभितपिपतिपनिपणिमहिन्योऽसच' ( उ० सू० ३९७), इत्यनेन सिद्धोऽदन्तोऽपि 'नमस' शब्दोऽस्तीत्यवधेयम् । सान्तः 'नमः' शब्दपक्षे तु नमसा गच्छतीति विग्रहे 'गमेः मुपि वाच्यः' (वार्तिकः २०११ ) इति खचि 'वाचंयमपुरन्दरौ च' (पा० सू० ६।३।६९) इति चकारादमागमे 'नभसङ्गम' शब्दसिद्धियोध्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org