________________
१८२
अमरकोषः ।
[ द्वितीयकाण्डे
१ भृङ्गारी' भोदका चीरी झिल्लिका च समा इमाः । २ समौ पतङ्गशलभौ ३ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ ४ मधुव्रतो मधुकरो मधुलि मधुपालिनः द्विरेफपुष्पलिड भृङ्गषटपदभ्रमरालयः
५ मयूरो बद्दिणो बद्द नीलकण्ठो भुजङ्गभुक शिखाबलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ ६ केका वाणी मयूरस्य ७ समौ चन्द्रकमेचकौ । ८ शिखा चूडा ९ शिखण्डस्तु पिच्छव है नपुंसके ॥ ३१ ॥
॥ २९ ॥
१ भृङ्गारी, झोरुका ( + झीरिका, झिरुका, झिरिका, झिरीका, चीरुका ), चीरी, झिल्लिका ( + झिल्लीका, झिल्लका, चिलिका, चिल्लका । ४ स्त्री) 'झींगुर' ४ नाम है ॥
२ पतङ्गः, शलभः ( २ पु ), 'फलिंगा, पतंग' के २ नाम हैं ॥
३ खद्योतः ज्योतिरिङ्गणः ( २ ), 'जुगनू' के २ नाम हैं ॥
४ मधुवतः मधुकरः, मधुलिट् ( = मधुलिह ), मधुपः, अली ( = अष्टिन् ), द्विरेफः, पुष्प टिट् (= पुष्प लिह् ), भृङ्गः, षट्पदः, भ्रमरः, अलिः ( ११ पु ), 'भौंरा, भ्रमर' के ११ नाम हैं ॥
५ मयूरः ( + मयुर ), बर्हिणः, बहीं (= बर्हिन् ), नीलकण्ठः, भुजङ्गभुक् (= भुजङ्गभुज् ), शिखावला, शिखो ( = शिखिन् ), केकी ( = के किन् ), मेघनादानुलासी ( = मेघनादानुलासिन् । ९ पु ), 'मोर' के ९ नाम हैं ॥
६ केका (स्त्री), 'मोरकी बोली' का १ नाम "
७ चन्द्रकः, मेचक्र: ( २ पु )), 'मोरकी पूँछमें स्थित नेत्राकार चमकदार चिह्न' २ नाम हैं ॥
८ शिखा, चूडा ( २ स्त्री ), 'मोरके शिरकी कलंगी या मुकुट' के २ नाम हैं ॥
९ शिखण्डः (पु), पिच्छम, बर्हम् (१ न ), 'मोर के पंख' के ३ नाम हैं ॥
१. 'चीरुका' इति पाठान्तरम् ॥
२. ' - मयूरो मयुरो मतः' इति ( इलो० ५) शब्दभेदप्रकाशोः ||
३. 'वद्दिकण्ठसमं वर्ण मेचकं ब्रुवते बुधाः' इति कात्यः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org