________________
सिंहादिवर्गः ५] मणिप्रभाव्याख्यासहितः
१७६ -१ च्यपत्ये चटकैव सा ॥१८॥ २ कर्करेष्टुः करेटुः स्यात् ३ कणकरी समौ । ४ वननियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥ ५ काके तु करटारियलि पुरवत्प्रजाः।
ध्वाट्टानमा घोषपरद्वलि भुदायसा अपि ।। २० ॥ ६ स एव च शिरीदी कष्टिश्च मौलिः' (१३) ७ द्रोणकाकस्तु बाकालो दात्यूहः कालकण्ठकः । ९ आताथिचिल्लौ१०दाक्षाय्यगृध्रौ १शीरशुको समौ ॥२१॥ १ चटका ( स्त्री), 'गवरा और गवरैया की पुत्री' का १ नाम है ॥
२ कर्करेटुः ( + कराटुः ), कोटुः ( + टुः । २ पु), "अशुभ बोल. नेवाले पक्षि-विशेष, या टिटिहिरी' के २ नाम हैं ।
३ कृकणः, ककरः, ( २ पु ), ये २ 'अशुभ बोलनेवाली पक्षीके भेद. विशेष' हैं ।
४ वनप्रियः, परभृतः, कोकिलः, पिकः, (४ पु), 'कोयल' के ४ नाम हैं।
५ काकः, करटः, अरिष्टः, बलिपुष्टः, समजा, भाङ्कः आरमघोषः, परभृत, बलि भुक् ( - बलिभुज ), वायसः (१० पु), 'कौआ के १० नाम हैं ।
६ [ चिरञ्जीवी ( = चिरक्षोविन् ), एकदृष्टिः, मौकुलिः (३ पु), 'कोमा' के ३ नाम है ॥
७ द्रोणकाकः ( + दग्ध काकः, वृद्धकाकः ), काकोलः (२३), 'डोम. कौमार के २ नाम हैं।
८ दास्यहः ( + दात्यौहः ), कालकण्ठकः (२ पु), जलकोमा, धूपसा रंगवाला कौमा' के १ नाम हैं ॥
९ भातायी ( = आतायिन् । + आतापी = मातापिन् ), विद्यः (१), चील' के १ नाम हैं। १. दाक्षारयः, गृधः ( +गृद्धः । २ पु), 'गीध' के २ नाम है॥
" की, शुकः (२ पु), 'तोता, सुग्गा' के २ नाम हैं। १. 'स एव.मौकुतिः' इत्यंशः क्षी० स्वा० व्याख्यायां वर्तते ।। २. 'मातापिचिल्लो' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org