________________
१८०
अमरकोषः ।
[ द्वितीयकाण्डे
१ कुछ 'कोशोऽथ बकः कदः ३ पुष्कराद्वस्तु सारसः ! ४ कोकश्चक्रश्चक्रवाको रथाङ्गायनामकः ॥२२ ।। ५ कादम्बः कलहंसः स्यादुरकोशकुररी समौ । ७ हंसास्तु श्तवेगरुतश्चक्राङ्गा मानसौकसः ॥२३॥ ८ राजहंसास्तु ते चञ्चचरणोहितैः सिताः। १ मलिनमल्लिकाक्षास्ते १० धार्तराष्ट्राः सितेतरैः ॥२४॥ ११ शरारिराटिराडिव
क्रुङ् ( = ञ्च ), क्रौञ्चः ( + क्रुञ्चः । २ पु), 'क्रौञ्च, कराकुल पक्षी' के २ नाम हैं।
२ बकः, कहः ( + कङ्कः २ पु), 'बगुला' के २ नाम हैं।
३ पुष्करातः ('कमलके पर्यायवाचक सब शब्द'), सारसः (२ पु), 'सारस' के २ नाम हैं।
४ कोकः (+कुकः), चक्रः, चक्रवाकः, रथानः ('रथाङ्ग अर्थात् पहिये के वाचक सब शब्द' । ४ पु), 'चकवा' के ४ नाम हैं।
५ कादम्बा, कलहंसः (२ पु), 'बत्तख पक्षी' के २ नाम हैं। ६ सस्क्रोशः, कुरस ( पु), 'कुरर पक्षी' के २ नाम हैं ।
.हंसा, श्वेतगरत, चक्राङ्गः, मानसोकाः ( = मानसौकस् । ५ पु), 'हंस' के ४ नाम हैं।
राजहंसः (पु), 'सफेद शरीर और लाल रंगके बीच-पैरवाले सका नाम है।
९ मलिकासः ( + मल्लिकाख्यः । पु), 'सफेद शरीर और धुएँ के समान धुमिल रंगके चोंच-पैरवाले इंस' का । नाम है।
.. वार्तराष्ट्रः (), 'सफेद शरीर और काले रंगके चोंच-पैरवाले इसका नाम है ॥ - शरार(+रातिः, शरालिः, शराली, शराटिः, शरादिः), भाटिः (+जाति, भाटी) आरित(+ माडी । ३ स्त्री), 'आडी पक्षी' के नाम हैं।
१. 'कुमोऽय बक' इति फान्तरम् ॥ २. 'महिनमल्लिकाख्यास्ते' इति पाठान्तरम् ॥ १.शरारिराविरारिश्चति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org