________________
१७८
अमरकोषः।
[द्वितीयकाण्डे
-१ उलूकस्त वायसारातिपेचको। २ 'दिवान्धः कौशिको घको दिवाभीतो निशाटनः' (१२) ३ व्याघ्राटः स्थान्दरद्वाजः ४ खरीदस्तु खञ्जनः ॥ १५ ॥ ५ लाहपृष्ठस्तु का स्याउथ चापः किकीदिविः।
कलिङ्गकृतधूम्शाटा ८ अथ स्थाच्छतपत्रकः ॥ १६ ॥
दाळघाटो९ऽथ 'सारतः स्तोककथावकः समाः । १० कृकयाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ ११ चटकः कलविङ्क: स्यात् १२ तस्य स्त्रा चटका १३ तयोः।
पूमपत्ये चाटकैरः१ उलूकः, वायसारातिः, पेचकः (३ पु), 'उल्लू' के ३ नाम हैं।
२ [ दिवान्धः, कौशिका, चूकः, दिवाभीतः, निशाटनः ( ५ पु), 'उल्लू' के ५ नाम हैं ।
३ व्याघ्राटः, भरद्वाजः (२ पु), 'भर्दूल, भारद्वाज पक्षो' के २ नाम हैं । ४ खञ्जरीटः, खञ्जनः (२ पु ), 'खड़रिच पक्षो' के २ नाम हैं।
५ लोहपृष्ठः, कङ्कः (२ पु), 'सफेद चील' अर्थात् 'कंकड़ा पची, जिसके पंख को बाण में लगाते हैं, उसके २ नाम हैं ।
६ चापः (+ चासः), किकीदिन्:ि(+किकादीविः, किकिदिविः, किकिदिवा, किकीदिवी:, किकी दिवः, किकिः, दिवः । २ पु), 'चास (नीलकण्ठ) पक्षो' के २ नाम हैं।
७ कलिङ्गः, भृङ्गः, धूम्याटः ( ३ पु), 'भुवेना पक्षी' के ३ नाम हैं ॥
८ शतपत्रका, दार्वाघाटः (२ पु), 'कठस्नोलवा, कठफोरवा पक्षी' के २ नाम हैं।
९ सारङ्गः (+ शारगः), स्तोककः (+ तोककः), चातकः (३ पु) 'चातक पक्षी के ३ नाम हैं।
१. कृकवाकुः, ताम्रचूडः, कुक्कुटः, चरणायुधः (४ पु), 'मुर्गा' के ४ नाम हैं।
" चटका, कलविङ्कः (२ पु), 'गवरा, चटक पक्षी' के २ नाम हैं। ('यह नर होता है।)॥
१२ चटका (स्त्री), 'गवरैया, चटका पक्षी' का । नाम है। ('यह मादा होती है')॥
१३ चाटकैरः (पु) 'गवरा और गवरैयाके पुत्र' का । नाम है। १. 'शारजस्तोककश्चातकः' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org