________________
सहादिवर्ग:५] मणिप्रभाव्याख्यासहितः।
१७७ १ सरटः कृकलासः स्यात् २ मुसली 'गृहगोधिका ॥ १२॥ ३ लूता स्त्री तन्तुवायोर्णनाभमटकाः समाः। ४ नीलगुस्तु कृमिः ५ कर्णजलोकाः शतमे ॥ १३ ॥ ६ वृश्चिकः शुक्रकीटः स्याऽदाजगुणों तु धके। ८ पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ।।
पत्त्री श्येनःपसरट,कृकलापः (+ कृकलाशा, कृकुलाप्सः। २) 'गिरगिट' के २ नाम हैं।
२ मुसली (+मुशली), गृहगोधिका (+ गृहगोलिका । २ स्त्री), 'बिछतिआ, छिपकिली' के २ नाम हैं।
३ लूना (स्त्री), तन्तुवायः (+तन्त्रवायः), ऊर्णनाभः, मर्कटकः (३), 'मकड़ी' के ४ नाम हैं।
४ नीलङ्गुः (+नीलपङ्गु), कृमिः (+ क्रिमिः । १ पु), 'छोटे २ कीड़ों' के नाम हैं।
५ कर्णजलौकाः ( = कर्णजलौकस् । + कर्णजलौका = कर्णजलौका ), शतपदी ( २ स्त्री), 'गोजर, कनखजुरा' के २ नाम हैं। ('यह वृषिकका भेद है।)
६ वृश्चिकः, शूककीटः (२५), 'ऊनी वस्त्रको काटनेवाले कीड़े के नाम हैं।
७ अलिः ( + मालिः, पाली), द्रुणः ( + द्रोणा), वृश्चिकः (३३), 'बिच्छ' के ३ नाम हैं।
पारावता (+ पारापतः ), कलरवः, कपोतः (३ पु), 'कबूतर' के ३ नाम हैं । ('सी० स्वा० मतसे 'प्रथम नाम 'घरेलू कबूतर' के और अन्य २ नाम 'जङ्गली कबूतर' के हैं')॥ ___९ शशादनः, पस्त्री ( = पस्त्रिन् ), श्येनः (३ पु), 'बाज पक्षी' के ३ नाम हैं।
१. 'गृहगोलिका इति सभ्यः पाठ' इति क्षी० स्वा० ॥ २. 'तन्त्रवायोर्णनाममर्कटकाः' इति पाठान्तरम् ।। ३. 'नीलागुस्तु क्रिमिः कर्णवकोका शतपयुभे' इति पाठान्तरम् ॥ ४. 'पारापतः' इति पाठान्तरम् ॥ १२ अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org