________________
१७६
अमरकोषः ।
[द्वितीयकाण्डे१ 'कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोहिषाः ।
गोकर्णपृषतैणयरोहिताश्चमरो मृगाः ॥१०॥ २ गन्धर्वः शरभो रामः समरो गवयः शशः । ३ इत्यादयो मृगेन्द्राद्याः गवाद्याः पशुजातयः ॥ ११ ॥ ४ 'अधोगन्ता तु खनको वृकः पुं-धज उन्दुरः' (१०) ५ उन्दुरुर्मूषकोऽप्याखु ६ गिरिका बालमूषिका ।। ७ "छुछुन्दीगन्धमुखी दीर्घतुण्डी दिवाधिका' (११)
१ कृष्णसार: ( + कृष्णशारः ), रुरुः, न्यखः, रङ्कुः, सम्बर: ( + संवर, शंवरा), रोहिषः ( + रोहिषः), गोकर्णः, पृषतः, एणः, ऋश्यः (+ऋष्या), रोहितः ( + लोहितः), चमः (१२ पु), ये १२ 'मृगके भेद' हैं ।
२ गन्धर्वः ( + गन्धर्वः), शरमः, रामः, समरः, गवयः, शशः (६ पु), क्रमशः 'गन्धयुक्त मृगविशेष, लड़ीसरा या एक प्रकारका बन्दर विशेष, सुन्दरजातीय मृग-विशेष, बहुत भागनेवाला मृग विशेष, नीलगाय या खरहा' का 1-1 नाम है ॥
३ ये छ (पूर्वोक्त 'मृगेन्द्र' आदि ) और वषयमाण (आगे कहे जानेवाले) 'गो, महिष' आदि पशुजातिः (स्त्री), 'पशुजाति' हैं अर्थात् इनकी पशुजाति में गणना होती है ।
४ [ अधोगन्ता ( = अधोगन्त), खनकः, घृका, पुंध्वजा, उन्दुः (५ पु), 'चूहा, मूस' के ५ नाम हैं ] ॥
५ उन्दुरुः, मूषकः ( + मुषकः ), पाखुः (३ पु), 'चूहा मूस' के ३ नाम है।
६ गिरिका, बालमूषिका (स्त्री) 'मुलरी छोटी चूहिया' के २ नाम हैं।
७ [ छुछुन्दरी, गन्धमुखी, दीर्घतुण्डी, दिवान्धिका (३ वी ), 'छुछुन्दर' के नाम हैं ॥
१. कृष्णशाररुरुन्यङ्करसंवररौहिषाः' इति पाठान्तरम् ॥ २. छुछुन्दरीदिवाधिका' इत्यंशः क्षी० स्व • व्याख्यायां समुपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org