________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः
१ श्वावित्तु शल्य २ स्तल्लोस्नि शलली शललं शलम् । ३ घातप्रमीर्वातमृगः ४'कोकस्त्वीहामृगो वृकः ॥ ७॥ ५ मृगे कुरङ्गवातायुहरिणाजिनयोनयः । ६ ऐणेयमेण्याश्चर्माद्य ७ मेणस्यैणसुभे त्रिषु ॥ ८॥ ८ कदली कन्दली चीनश्चमरुपियकावपि ।
समूरुश्चेति ९ हरिणा अमी अजिनयोनयः॥९॥ १ श्वावित् (श्वाविध ), शल्यः (२ पु), 'साही' के २ नाम हैं ।
२ शलली (स्त्री), शललम् , शलम् (२ न ), 'साही के काँटे' के ३ नाम हैं।
३ वातप्रमीः ( + स्त्री ), वातमृगः (२ पु), 'बहुत तेज दौड़नेवाले मृग-विशेष' के २ नाम हैं।
४ कोकः, ईहामृगः, वृकः ( ३ पु), 'भडिया, हुंडार' के ३ नाम हैं ।
५ मृगः, कुरङ्गः, वातायुः (वानायुः; क्षी० स्वा०; बनायुः), हरिणः, अजिन योनिः (५ पु), 'मृग, हरिण' के ५ नाम हैं ।
६ ऐणेयम् (वि), 'मृगी के चमड़े, सींग आदि' का १ नाम है । ७ ऐणम् (त्रि), 'मृगके चमड़े सींग आदि' का नाम है ॥
८ कदली, कन्दली (२ स्त्री। क्षी. स्वा० मतसे कदली = कदलिन् , कन्दली = कन्दलिन् ; २ पुर), चीनः, चमूरुः, प्रियकः, समूहः- (४ पु), 'मृगविशेष' के ६ नाम हैं ।
९ कदली, आदि ६ शब्द और आगे कहे जानेवाले 'कृष्णसार' आदिको अजिन योनिः (पु) 'अजिनयोनि' कहते हैं । (इनके चमड़े का उपयोग होता है॥
१. 'कोक हामृगो वृकः' इति पाठान्तरम् ॥ २. कदली हरिणान्तरे। रम्मायां वैजयन्त्यां च-' ( अने० सं० ३६७० इति, 'शिरोऽस्थनि कन्दलन्तु नवाकुरे करध्वनौ । उपरागे मृगभेदे कलाये कन्दलीद्रुमे ॥ १ ॥ ( अने० सं० ३६६८)
इति च त्रिस्वरलान्तवर्गे हेमचन्द्रोक्तः, कन्दलं त्रिषु कपालेऽप्युपरागे नवाकुरे । कलध्वनौ कन्दली तु मृगगुल्मप्रभेदयोः ॥ १॥ कदला कदलौ पृश्न्यां कदली कदलौ पुनः । रम्मावृक्षेऽय कदली पताकामृगभेदयोः ॥ २॥ - (मे० श्लो० ६९-७१) इति लान्तवर्ग मेदिन्युक्तेश्च विरुवमेतत् ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org