________________
१७२
अमरकोषः।
[द्वितीयकाण्डे१ अस्त्री कुशं कुथो दर्भः पवित्र २ मथ कत्तणम् ।
पौरसौगन्धिकभ्यामदेवजग्धकरौहिषम् ॥१६६ ।। ३ छन्त्राऽतिच्छत्रपालघ्नौ ४ मालातृणकभूस्तृणे । ५ शष्पं बालतृणं ६ घासो यवसं ७ तृणमर्जुनम् ।। १६७ ।। ८ तृणानां संहतिस्तृण्या ९ नड्या तु नडसंहतिः । १० तृणराजाह्वयस्तालो ११ नालिकेरस्तु लागली ॥ १६८॥ १२ घोण्टा तु पूगः कमुको गुवाकः वपुरो १३ ऽस्य तु ।
__फलमद्वेगम्कुशम(पु न), कुथः, दर्भः (२ पु), पवित्रम् (न), 'कुशा' के ४ नाम हैं।
२ कत्तणम् , पौरम् , सौगन्धिकम् , ध्यामम् , देवजग्धकम् , रौहिषम (६ न ), 'रोहिषनामक सुगन्धित घास' के ६ नाम हैं ॥
३ छस्त्रा (स्त्री), भतिच्छस्त्रः, पालनः (२ पु ), 'पानी में होनेवाले तृण-विशेष' के ६ नाम हैं।
४ मालातृणकम् , भूस्तृणकम् (२ न), 'बचके समान रूप तथा पानीमें होनेवाले तृण-विशेष' के २ नाम हैं । ( 'यह भा० दी० का मत है । महे० और क्षी० स्वा० के मतसे 'छस्त्रा, भूस्तृण' ५ शब्द एकार्थक हैं)॥
५ शष्पम् (+शस्यम् ), बाल तृगम् (२ न), नई और कोमल घास के २ नाम हैं।
६ घासः (पु), यवसम् (न), 'गवत' अर्थात् 'बैल, घोड़ा, आदि पशुओंके खाने योग्य भूसा-घास' के २ नाम हैं ॥
७ तृणम् , अर्जुनम् (२ न ), 'तृणमात्र' के २ नाम हैं । ८ तृण्या (स्त्री), 'घासकी देरी' का । नाम है । ९ नड्या (स्त्री), 'नड-समूह' का १ नाम है ॥ १० तृणराजा, तालः ( + तलः । २ पु ), 'ताड़' के २ नाम हैं ।
११ नालिकः ( + नारिकेरः, नारिकेलः, नाडिकेरः, नारी केलः, ४ पु०; नारिकेलिः, नारीकेली; २ स्त्री), लागली ( = लागलिन्। + लाङ्गली - लागली, स्त्री। २ पु), 'नारियल' के २ नाम हैं ।
घोण्टा (स्त्री), पूगः, क्रमुकः, गुवाकः ( + गूवाकः ), खपुरः (४ पु), 'सुपारी, कसैलीके पेड़ के ५ नाम हैं।
१३ उद्वेगम (न), 'सुपारीके फल' का । नाम है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org