________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः।
-१ पुंलि भूनि तु बल्बजाः । २ रसाल इक्षु ३ स्तद्देवाः पुण्ड्रकान्तारकादयः ।। १६३ ।। ४ स्याद्वीरणं वीरतरं ५ मूलेऽस्योशीरमस्त्रियाम् ।
अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६ ॥
लामजकं 'लघुलयमवदाहेष्टकापथे। ६ नडादयस्तृणं गर्मुच्छयामाकप्रमुखा अपि ॥ १६५ ।।
बल्वजाः (षु निस्य ब० व० + ए० व२) 'बगई' का १ नाम है। ('काशः,...' ४ नाम एकार्थक हैं, यह भी किसी का मत है')॥
२ रसालः, इक्षुः (२ पु), 'ईख, गन्ना, ऊख' के २ नाम हैं ।
३ पुण्ड्रः ( + पौण्ड्रः), कान्तारकः (२ पु), आदि ('आदि शब्दसे 'रसालः, कर्कटकः ( २ पु ) का संग्रह है' ) ये 'ऊखके भेद-विशेष' हैं ।
४ वीरणम्, वीरतरम् (२ न ), 'गाँडर घास' के २ नाम हैं। ('इसीके जड़को 'खश' कहते हैं।)
५ उशीरम् (न पु), अभयम्, नलदम्, सेव्यम्, अमृणालम् ( + मृगालम् ), जलाशयम, लामजकम्, लघुल यम् ( + लघु, लयम् ) अवदाहम, इष्टकापथम् ( + अवदहेष्टम्, । ९ न) खश' के १० नाम हैं ।
३ 'नई' आदि और 'गर्मुत् , श्यामाकः ( + श्यामकः । २ पु), अर्थात् क्रमशः 'एक तृण-विशेष और साँवा' और 'प्रमुख' शब्दसे नीवारः, कोद्रवः (२ पु), अर्थात् क्रमशः 'तेनी या तीनी और कोदो' ये 'तृणधान्य' हैं ।
१. 'लघु लयमवदाहेष्टकापथे' इति । इष्टकापथेत्यत्र 'ग्रन्थकृत्तु सेव्यामृणामृणालयोनलदोशी. रैकार्थत्वाद् भ्रान्तः' इति क्षी. स्वा. ॥ २. 'एको बत्वज' इति पातञ्जलमहाभाष्योत्तरित्यवधेयम् ।। ३. इक्षुभेदा यथा-क्षुः ककटको वंशः कान्तारो वेणुनिःसृतः ।
क्षुरन्यः पौण्डकश्च रसालः सुकुमारकः ॥ १ ॥ अन्यः करकशालिः स्यादिक्षुयोनीक्षुबालिका ।
तथान्य क्षुगन्धा स्यादिक्षुलः कोकिलाक्षकः ॥२ ।। इति । निघण्टौ वन्य एवेक्षुभेदा उक्तास्ते यथापौण्डूको भीरुकश्चापि वंशकः शतपोरकः। कान्तारस्तापसेक्षुश्च काण्डेक्षुः सूचिपत्रकः ॥ १ ॥ नैपालो दीर्घपत्तश्च नीलपोरोऽथ कोशकः । इत्येता जातयस्तेषां कथयामि गुणानपि ॥२॥इति!!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org