________________
१७०
अमरकोषः। [द्वितीयकाण्डे . १ कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ।। २ स्याद्भद्रमुस्तको गुन्द्रा ३ चूडाला चक्रलोचटा। ४ वंशे स्वक्लारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ।।
शतपर्वा यवफलो वेणुमस्करतेजनाः। ५ वेणवः कीचकान्ते स्युयें स्वनम्त्यनिलोद्धताः॥ १६१ ॥ ६ ग्रन्थिर्ना पर्वपरुषी ७ गुन्द्रस्तेजनकः शरः । ८ नडस्तु धमनः पोटगलो ९ ऽथो काशमस्त्रियाम् ॥ १६२ ॥
इक्षुगन्धा पोटगल:१ कुरुविन्दा, मेघनामा ( = मेघनामन् । + मेघ के वाचक सब नाम । २ पु), मुस्ता (स्त्री), मुस्तकम् (न पु), 'मोथा' के ४ नाम हैं ॥
२ भद्रमुस्तकः (पु। भद्रम् , मुस्तकम् ; २ न), गुन्द्रा (स्त्री), 'नागरमोथा' के २ नाम हैं। (“धन्वन्तरिने 'गुन्द्रा और भद्रमुस्तक' में अभेद' माना है')
३ चूडाला, चक्रला, उच्चटा (३ स्त्री), 'चूडाला, एक प्रकारके मोथा घास' के ३ नाम हैं।
४ वंशः, स्वक्सारः, कारः, स्वचिसारः, तृणध्वजः, शतपर्वा (= शतपर्वन). यवफला, वेणुः, मस्करा, तेजनः (१० पु), 'बाँस' के १० नाम हैं।
५ कीचकः (पु), 'छिद्र में हवाके प्रवेश करनेपर बजनेवाले बाँस' का नाम है ॥
६ प्रन्थिः (पु), पर्व (= पर्वन् ), परुः (= परुप्त । +परु = परुः । २ स्त्री न ), 'बाँस आदिके गाँठ या पोर' के ३ नाम हैं ॥
७ गुन्द्रः, तेजनकः, शरः (+ सरः। ३ पु), 'सरकण्डा , सरई'के ३ नाम हैं ।
८ नडः (+ नलः), धमनः, पोटगलः (३ पु), 'नरसल, नरकट, नरई के ३ नाम हैं।
९ काशः (+कासः । पुन), इचुगन्धा (स्त्री), पोटगलः (पु), 'काशनामक तृण-विशेष' के ३ नाम हैं ॥ १. धन्वन्तरिरभेदमाह-'मुस्तमम्बुधरो मेघो धनो राजकशेरुकः । मद्रमुस्तो वराहोऽब्दो गानेयः कुरुविन्दकः ॥ १ ॥
इति क्षी० स्वा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org