________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः।
१७३ -१ एते च हिन्तालसाहितास्त्रयः ॥ १६९ ॥ वर्जूरः केतकी ताली बर्जूरी च तृणद्रमाः।
इति वनौषधिवर्गः ॥ ४॥
५. अथ सिंहादिवर्गः। २ सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। ३ 'कण्ठीरवो मृगरिपुर्मुगदृष्टिमगाशनः' (८)
पुण्डरीकः पञ्चनखचित्रकायमृद्विषः' (९) ४ शादूलद्वीपिनो व्याने ५ तरक्षुस्तु मृगादनः ॥१॥ ६ वराहः सूकरो घृष्टिः कोलः पोत्री 'किरिः किटिः ।
हिन्तालः (पु) के सहित पूर्वोक्त तीन शब्द (नारिकेल, ताल, घोण्टा) और खजूरः (पु), केतकी, ताली, खजूरी (३ स्त्री) को तृणद्रुमः (पु) अर्थात् 'तृणद्रुम' कहते हैं ।
इति वनौषधिवर्गः ॥ ४ ॥
५. अथ सिंहादिवर्गः। २ सिंहः, मृगेन्द्रः, पञ्चास्यः, हर्यक्षः, केसरी ( = केसरिन् । + केशरी = केशरिन् ), हरिः (६ पु), 'सिंह' के ६ नाम हैं ।
३ [ कण्ठीरवः मृगरिपुः, मृगदृष्टिः, मृगाशनः, पुण्डरीका, पञ्चनखः, चित्र कायः, मृगद्विषु । ८ पु ), 'सिंह' के ८ नाम हैं ] ॥
४ शार्दूलः, द्वीपी (= द्वीपिन् ), व्याघ्रः ( ३ पु.), 'बाघ' के ३ नाम हैं ।
५ तरतुः ( + तरक्षः) मृगादनः (२ पु) 'चिता या तेंदुआ बाघ' के २ नाम हैं ( 'मुकु०.मतसे 'वृक' अर्थात् 'हुँडार भेड़िया' ये २ नाम हैं)।
६ वराहा, सूकरः ( + शूकरः), दृष्टिः (+ गृष्टिः), कोलः, पोत्री (=पो. निन् ), किरिः, (+किरः) किटिः, दंष्ट्री ( = दंष्ट्रिन् ), घोणी (घोणिन्)
१. 'किरः, किटिः' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org