________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः ।
१६५ १ किराततिको भूनिम्बोऽनार्यतिक्तो २ ऽथ सप्तला।
विमला सातला भूरिफेना चर्मकरेत्यपि ॥ १४३ ॥ ३ वायसोजी स्वादुरसा वयस्था ४ऽथ मकूलका।
निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्यपि ॥ १४ ॥ ५ अजमोदा तूपगन्धा ब्रह्मदर्भा 'यवानिका । ६ भूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १५ ॥ ७ अव्यथाऽतिसरा पद्मा चारटी पद्मचारिणी।
१ किराततिक्तः (+विरात्तिकः, चिरतिक्तः, चिरातिक्तः, किरातः, कैरातः), भूनिम्बः, अनार्यतिक्तः ( ३ पु) 'चिगयता' के ३ नाम हैं।
२ सप्तला, विमला, सातला (+शातला ), भूरिफेना, चर्मकषा (५ सी), 'सेहुड़, थूहर' के ५ नाम हैं ॥
३ वायसोली, स्वादुरसा, वयस्था (३ स्त्री), 'काकोली' के ३ नाम हैं।
४ मफूल कः ( + मुकूलकः ), निकुम्भः (२ पु), दन्तिका (+ दन्तिमा), प्रत्यकश्रेणी, उदुम्बरपर्णी (+ उदुम्बरपर्णी, ऊहुम्बरपर्णी । ३ मी), 'दन्तिनामक औषध' के ५ नाम हैं ।
५ अजमोदा, उग्राधा, ब्रह्मदर्भा, यानिका ( + समानिका । ४ स्त्री), 'अजमोदा अजवाइन' के ४ नाम हैं। ('यद्यपि 'यवानिका' को पहले कह चुके हैं, तथापि शाभेदमें यहाँ पुनः कहते हैं)॥
६ पुष्करम् , काश्मीरम, पद्मपरत्रम् (+ पद्मवर्णम् । ३ न), 'पुष्करमूल' के ३ नाम हैं॥
७ अन्यथा, अतिचरा, पद्मा, चास्टी, पाचारिणी (५ स्त्री), 'पप्रचारिणी, स्थलकमलिनी' के ५ नान हैं ।
१. 'विमला शातला' इति पाठान्तरम् ।। २. मुकूलकः' इति पाठान्तरम् ॥
३. 'यमानिका' इपि पाठान्तरम् , त्र 'यवानिका' पुनरुक्ताऽपि, शाकभेदारपुनरका, यवानीति मत्वा अन्यकृद् भ्रान्तो वा' इति क्षी० स्वा० ।।
४. 'पुष्करकाश्मीरपद्मपत्राणि' अत्र 'पद्मवर्णे'त्यत्र 'पद्मपर्णेति किपिभ्रान्स्था ग्रन्थकार: 'पद्मपत्रे'स्या' इति क्षी० स्वा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org