________________
अमरकोषः। द्वितीयकाण्डे१ कास्मिल्यः कर्कशश्चन्द्रो रक्ताही रोच्नीत्यपि ॥ १४६ ।। २ अनाडस्त्धेडगजो दद्रुनश्चक्रमकः ।
पद्माट उरणाख्यश्च ३ पलाण्डुस्तु, सन्दकः ।। ३४७ ।। ४ लतार्कदुमौ त हरित ५ऽथ महौषधम् । लशु
गृञ्जनारि महाकन्दरसोनकाः ।। १५८ ॥ ६ पुनर्नवा तु शोथनी ७ वितुन्न सुनिषण्णकम् ।
१ काम्पिल्यः (+ काम्पिन्नः ), कर्कशः, चन्द्रः, रक्ताङ्गः (४ पु), रोचनी (+रेचनी । स्त्री), 'कवीला' के ५ नाम हैं।
२ प्रपुनाडः (+प्रपुन्नालः, प्रपुनालः, प्रपुनाढा, प्रपुन्नड), एउगजः (+ एलागः), दद्रुतः (+ दद्र्धना, दद्रुहरः), चक्रमर्दकः, पद्माटः, उरणाख्यः ('उरण' अर्थात् मेषक वाचक सब नाम i + उरणानः । ६), 'चकवढ़' के ६ नाम हैं॥
३ पलाण्डः, सुकन्दकः ( २ पु), 'प्याज' के २ नाम हैं।
५ लतार्कः, दुद्रुमः (२३), 'हरे प्याज' के १ नाम हैं । ('धन्वन्तरि ने इन दोनों को पलाण्ड (प्याज) से अभिन्न' माना है' )।
५ महौषधम् , लशुनम् ( + Cशूनम् । + पु । २ न), गृञ्जनः, अरिष्टः, महाकन्दः, रसोनकः ( ४ पु ), 'लहसुन' के ६ नाम हैं । ('सुश्रुतकारने इन्हें भी पलाण्ड (प्याज) की जाति मानी है')॥
६ पुनर्नवा, शोथनी ( २ स्त्री) गदहपुनर्ना' के २ नाम हैं । ७ वितुन्नम् , सुनिषण्णकम् (२ न), 'विस खपरिया' के २ नाम हैं ।
१. काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रेचनीयरि' इति पाठान्तरम् २. 'ठरणाक्ष' इति पाठान्तरम् ॥ ३. तथा चोक्तं धन्वन्तरिणा
'पाण्डुभयोवनेष्टश्च मुकुन्दो मुखदूषकः।
हरिणोऽन्यपलाण्डुस्तु लताको दुद्रुमश्च सः ॥ १ ॥ इति क्षी० स्वा० ।। ४. तदाह सुश्रुते'कानो दीपस्त्रश्च पिच्छगन्धो महौषधम् । फरणश्च पलाण्डुश्च लवतकोऽपराजितः ॥ १ ॥
गृजनं यवनेष्टश्च पलाण्डोर्दश जातयः । इति क्षी० स्वा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org