________________
१६४
अमरकोषः। [द्वितीयकाण्डे१ 'वर्बरा कघरी तुझी खरपुग्पाजगन्धिका ।। १३९ ।। २ एलापर्णी तु सुवहा रास्ना युक्तरसा च सा । ३ चारी चुक्रिका दन्तशठाऽम्बष्ठाम्ब्ललोणिका ॥ १४ ॥ ४ सहस्रवेधी 'चुकोऽलवेतसः शतवेध्यपि । ५ नमस्कारी गण्डकारी समझा खदिरेत्यपि ॥ १४१ ।। ६ जीवन्ती जीवनी जीवा जीवनीया "मधुनवा। ७ कूर्चशीर्षो मधुरकः शृङ्गहस्वाङ्गजीवकाः ॥ १४२ ।।
१ वर्षरा (+ बर्बरा, धर्वरा), कवरी (+ कबरी), तुङ्गी, खरपुष्पा, अजगन्धिका ( ५ स्त्री), 'पवई, बवईनामक शाकविशेष' के ५ नाम हैं ।
१ पलापर्णी, सुवहा, रास्ना, युक्तरसा ( ४ ), एलापर्णी के ४ नाम है।
३ चाङ्गेरी, चुक्रिका, दन्तशठा, अम्बष्ठा, अम्ब्ललोणिका ( + अम्ललोणिका, अम्ललोलिका । ५ स्त्री), 'नोनी, चूक' (शाकविशेष) के ५ नाम हैं।
१ सहस्रवेधी ( = सहस्रवेधिन् ), चुक्रः, अम्ब्लवेतमः ( + अग्लवेतसः), शतवेधी ( = शतवेधिन् । ४ पु), 'अमलबेत' के ४ नाम हैं। ('चाङ्गेरी, मादि ९ शब्द एक पर्याय हैं, यह भी किसी किसी का मत है)। __५ नमस्कारी, गण्डकारी (+गण्डकाली), समङ्गा, खदिरा (+ खदिरी । ४ सी), 'लजालू, छुईमुई' के ४ नाम हैं ।।
जीवन्ती, जीवनी, जीवा, जीवनीया, मधुसवा (+ मधुः, स्त्रवा। ५ स्त्री), 'जीवन्ती' के ५ नाम हैं ।
कूर्चशीर्षः, मधुरकः, शृङ्गः, हस्वाङ्गः, जीवकः (५ पु), 'जीवक' के ५ नाम है। ('जीवन्नी आदि १० शब्द एक पर्यायवाचक हैं, यह भी किसी-किसी का मत है)॥
१. 'परा कबरी इति पाठान्तरम् ॥ २. 'दन्तशठाम्बछाम्ललोणिका' इति पाठान्तरम् ।। १. 'चुकोऽम्कवेतसः' इति पाठान्तरम् ।। ४. 'गण्डकाली समझा खदिरीत्यपि इति पाठान्तरम्।। ५. 'मानवा' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org