________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः।
१६३ १ विशल्याग्निशिस्नानन्ता फलिनी शक्रपुष्पिका ।। १३६ ॥ २ 'स्यादृक्षगन्धा छगलान्यावेगी वृद्धवारकः।
जुङ्गो ३ ब्राह्मी तु मत्स्यामी वयस्या सोमवल्लरी ।। १३७ ॥ ४ पटुपी हैमवती स्वर्णक्षीरी हिमावती । ५ हयपुच्छो तु काम्बोजी माषपर्णी महासह ॥ १३८ ।। ६ 'तुण्डिकेरी रक्तफला घिम्बिका पीलुपर्ण्यपि ।
wa
१ विशल्या, अग्निशिखा, अनन्ता, फलिनी, शक्रपुष्पिका (५ स्त्री), 'अग्निशिखा, इन्द्रपुष्पी' के ५ नाम हैं ॥
२ ऋक्षगन्धा (+ वृक्षगन्धा, ऋष्यगन्धा ), छगलान्त्री ( + छगलानो, छगलाण्डी, छगलाघ्रो. छगला, अन्त्री, ), आवेगी ( ३ स्त्री), वृद्धदारका, जुङ्गः (२ पु), 'विधारा' के ५ नाम हैं ।
३ ब्राह्मो, मत्स्वावा, वयस्था, सोमवल्लरी ( + सोमवतरिः। ४ सी), 'ब्राह्मी' के ४ नाम हैं ।
४ पटुपर्णी, हैमवती, स्वर्णक्षीरी (+ स्वर्णवती), हिमावती (४ स्रो), मकोय' के ४ नाम हैं ।
५ हयपुच्छी, काम्बोजी, माषपर्णी, महासहा (४ स्त्रो ), 'माषपर्णी वनउड़द' के ४ नाम हैं ।
६ तुण्डिकेरी ( + तुण्डकेरी, तुण्डिकेशी), रक्तफला, बिम्बिका, पोलुपर्णी (४ स्त्री), 'कुनुरुन, कुन्दरु' के ४ नाम हैं ।
तत्र १ मूलम्-मूलक विषादेः, २ पस्त्रम्-वास्तूकनिम्बादेः, करीरम-वंशानुरादेः, ४ अग्रम-वेत्रादेः, ५ फलम्-कूष्माण्डवार्ताक्यादेः ६ काण्डम-कमलादेन लम् , ७ अधिरूढकम्-'तालास्थिमज्जेति, गौडः' क्षेत्रोद्ग(द्धृ) तस्य फलमूलादेः सेकानवोद्भिन्नाङ्करा अधिरूढम्' इति क्षी० स्वा०, ८ स्वक-मातुलुङ्गादेः, ९ पुष्पम्-तिन्तिडीकोविदारादे, कवकम्-छत्त्राकम् इति । केचित्तु-- 'पत्वं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यायथोत्तरम् ॥१॥
इत्युक्तेः षडविध शाकमामनन्ति । तत्र संस्वेदजं भूमिच्छत्वम् , अन्ये प्रागुक्ता बोष्याः ॥ १. स्याद् वृक्षगन्धा, स्यादृष्यगन्धा' इति तत्रैव 'छागलाण्ड्यावेगी' इति च पाठान्तराणि ॥ २. 'तुण्डकेरी' इति 'तुण्डकेशी' इति च पाठान्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org