________________
१६२
अमरकोषः
समुद्रान्ता वधूः कोटिवर्षा कोटिवर्षा
१ तपस्विनी जटामांसी जटिला
[ द्वितीयकाण्डे
लङ्कोपिके त्यपि ॥ १३३ ॥ 'लोमशा मिसी ।
२ वकपत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ।। १३४ ।। ३ करको द्राविडकः 'काल्पको वेधमुख्य कः । ४ ओषध्यो जातिमात्रे स्यु ५ रजातौ सर्वमौषधम् ॥ १३५ ॥ ६ शाकाख्यं पत्त्रपुष्पादि ७ तण्डुलीयोऽल्पमारिषः ।
मता, वधूः ( + बधूः ), कोटिवर्षा, लङ्कोषिका ( १० स्त्री ), 'असवरग, स्पृक्का, अस्यरक एक तरहका शाक-विशेष' के १० नाम हैं ॥
१ तपस्विनी, जटामांसी, जटिला, लोमशा, मिसी (+ मिसिः, मिषिः, मिषी, मसिः, मषिः, मषो, मसी, आमिषी । ५ स्त्री ), 'जटामांसी' के ५ नाम हैं ॥ २ स्वक्पत्रम् ( + स्वक् = खच् परनम् ), उत्कटम् भृङ्गम् खचम्,
,
"
चोचम्, वराङ्गकम् ( ६ न ), 'दालचीनी के ६ नाम हैं ॥
३ कर्पूरकः ( + कर्पूरक: ), द्वाविकः, मुख्यकः ( ४ पु ), 'कचूर' के ४ नाम है ॥
४ ओषधी (स्त्री), 'जातिमात्र' अर्थात् 'वोहि' ( धान्य ), यव, चना आदि' के अर्थ में प्रयुक्त होता है ॥
काल्पक : ( काव्यकः ), वेध -
५ औषधम् (न ) ' जातिसे भिन्न' अर्थात् 'दवा आदि' के अर्थ में प्रयुक्त होता है ॥
1
६ शाकम् ( न ), 'साग' अर्थात् 'जिससे फल, फूल आदि ( 'जड़, शाखा, कन्द..." ) का बोध हो, उसका १ नाम है। जड़ १, पत्ता २, अङ्कुर ३, अग्रभाग ४, फल ५, शाखा ६, अधिरूढ ७, छाल ८, फूल ९ और कवक १० ये 'दस प्रकार के 'शाक' होते हैं ।
४.
७ तण्डुलीयः, अपमारिषः ( २ ), चौराईके शाक' के २ नाम हैं ॥
१. 'लोमशा मिषों, लोमशा मिशी' इति पाठान्तरे ।।
२. 'कायको वेधमुख्यकः' इति पाठान्तरम् ॥
३. 'पत्त्रमूलादि' इति पाठान्तरम् ॥
४. तदुक्तम्---
Jain Education International
'मूलपत्त्रक रायफलकाण्डाधिरूढकम् ।
स्वक्पुष्पं कवकं चैव 'शाकं दशविधं' स्मृतम्' ॥ १ ॥ इति ॥
For Private & Personal Use Only
www.jainelibrary.org