________________
३
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः ।
१६१ १ शुक्तिः शङ्खः खुरः कोलदलं नस्त्र २ मथाढकी ॥ १३० ॥
काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे। कुटनटं 'दाशपुरं वानेयं परिपेलवम् ।। १३१ ।।
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ४ प्रन्धिपणे 'शुकं बह पुष्पं स्थौणेयकुक्कुरे ।। ३३२ ॥ ५ मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः।
१ शुक्तिः ( स्वा), शङ्खः, खुरः ( २ पु), कोलदलम् , मखम् ( + नखी २ न), भा० दी० लत लखनामक गन्धद्रव्य' के ५ नाम हैं। (महे. मतसे 'सुषिरा......' ७ नाम 'मालकाङ्कनी' के और 'हनुः....' ७ नाम 'नखनामक गन्धद्रव्य' के हैं)॥
२ आठकी, काक्षी, मृत्स्ना ( + मृत्सा), तुषरिका ( + तूवरिका ।। स्त्री), मृत्तालकम् ( + मृतालकम् ), सुराष्ट्र जम् (२ न ), 'रहर, भरहर' (तूवर) के ६ नाम हैं ।
३ कुटखटम ( + पु न ), दाशपुरम ( + दशपुरम् , दशपूराम ), वानेयम् ( + वन्यम् ) परिपेलवम् , प्लवम् , गोपुरम् , गोनर्दम् , कैवर्तीमुस्तकम् (+कैवर्तिमुस्तकम् , कैवर्तमुस्तकम् । ८ न ), 'छोटा नागरमोथा, कैवर्तीमुस्तक, जलमोथा' के ८ नाम हैं ।
४ प्रन्धिपर्णम् , शुकम् , बहम् ( + बहिः। + शुकवहम् सी० स्वा०), पुष्पम् ( + बर्हपुष्पम् ), स्थौणेयम् , कुकुरम् (६ न) 'कुकरीन्हा या गठिवन' के ६ नाम हैं।
५ मरुन्माला, पिशुना, स्पृक्का (+पृक्का), देवी, लता, लघुः, समुद्रा. १. 'दशपुरम्' इति 'दाशपूरम्' इति च पाठान्तरे ॥ २. 'शुकं बहंपुष्पम् , शुकबहंपुष्पम् , शुकं बर्हिपुष्पम्' इति पाठान्तराणि ॥ ३. ये तु-'स्पृक्का तु ब्राह्मणी देवी मरुन्माला लता लघुः ।
समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिका मरुत् ।। १॥
मुनिर्माल्यवती माला मोहना कुटिला मता'। इति वाचस्पत्युक्त्याऽत्रापि 'मरुत्, माला' इति पृथक् नामनी'त्याहुस्तचिन्त्यम् । तथा सति स्वन्तरवेन मरुच्छब्दस्यासंग्रहापत्तरित्यवधेयम् ॥
११ अ० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org