________________
१५६ अमरकोषः।
[द्वितीयकाण्डे१ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । २ योग्यमृद्धिः सिद्धिलक्ष्म्यौ ३युद्धेरप्यावयाइमे ॥ ११२ ।। ४ कदनी धारणबुसा रम्भा मोचांऽशुमत्फला ।
काष्ठीला ५ मुद्रपर्णी तु काकमुद्रा सत्यपि ॥ ११३।। ६ घार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी। ७ नाकुली 'सुरसा राना सुगन्धा गन्धनाकुली ॥ ११४ ।।
नकुतेश भुजङ्गाक्षी छत्त्राकी सुवहा च सा । . गोपी (+गोपा), श्यामा, शारिवा ( + सारिवा), अनन्ता (+ चन्दना), सरपळशारिवा (५ स्त्री)'शारिवा, ग्वार' के ५ नाम हैं।
२ योग्यम् (न), ऋद्धिः, सिद्धिः, लक्ष्मीः (३ स्त्री), 'सिद्धिनामक औषध-विशेष के नाम हैं।
३ वृद्धिः (सी), पूर्वोक्त ( योग्यम्, ऋद्धिः, सिद्धिः, लचमीः) चार शब्द 'वृद्धिनामक औषध-विशेष' के ५ नाम हैं। ('किसीके मतमें 'योग्यम्,.. वृद्धि पाँची शब्द एक ही पर्याय हैं)॥
४ कदली ( + कदला, खी, कदलः, पु), वारणबुसा (+ वारणवुसा), रम्भा, मोचा, अंशुमत्फला (+भानुफला), काठीला ( ६ स्त्री), 'केला' के ६ नाम हैं। ___ ५ मुद्रपर्णी, काकमुद्रा, सहा (३ स्त्री), 'मूंगपर्णी, मुंगौनी, वनमूंग' के ३ नाम हैं।
६ वार्ताकी (+वार्ताकुः, वार्ता, वार्ताकः), हिङ्गुली, सिंही, भण्टाकी दुष्प्रधर्षिणी (+दुष्प्रधर्षिणी । ५ स्त्री), 'धनभंटा' के ५ नाम हैं ।।
७ नाकुली, सुरसा, राखा, सुगन्धा ( + नागसुगन्धा), गन्धनाकुली, नकुलेष्टा, भुजङ्गाक्षी, छत्राकी, सुवहा (९ स्त्री) 'राखा, रासना' के ९ नाम हैं ।
१. 'मुरसा नागमुगन्धा' इति पाठान्तरम् ॥ २. वैद्यास्तु 'नाकुलीगन्धनाकुस्यो'मेंदमुररीकुर्वन्ति । तद्यथा'नाकुली सर्पगन्धा च सुगन्धा मोगगन्धिका । सैव सर्पसुगन्धेति" इति ।
भन्या महामुगन्धा च सुवहा गन्धनाकुली। साक्षी नकुलेष्टा च छरत्राकी विषमर्दिनी' ॥१॥ इति चेति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org