________________
वनौषधिवर्गः ४ ]
मणिप्रभाव्याख्यासहितः ।
१५७
१ विदारिगन्धांऽशुमती 'सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ २ तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च ।
३ भारद्वाजी तु सा धन्या ४ शृङ्गी तु ऋषभो वृषः ॥ ११६ ॥ ५ गाङ्गेरुकी नागबला झषा हस्वगवेधुका |
|
६ धामार्गवो घोषकः स्याद् ७ महाजाली स पीतकः ॥ ११७ ॥ ८ ग्योस्त्री पटोलिका जाली ९ नादेयी भूमिजम्बुका । १० स्याल्लाङ्गलिक्यग्निशिखा
१ विदारिगन्धा ( + विदारीगन्धा ), अंशुमती, सालपर्णी ( + शालपर्णी ), स्थिरा, ध्रुवा ( ५ स्त्री ), 'सरिवन' के ५ नाम हैं ॥
२ तुण्डिकेरी, समुद्रान्ता, कार्पासी ( + कर्पासी ), बदरा ( + वदरा । ४ स्त्री ), 'कपास' के ४ नाम हैं ॥
३ भारद्वाजी ( + भद्रा । खो), 'बनकपास या नर्मा' का १ नाम है ॥ ४ शृङ्गी (स्त्री), ऋषभः ( + वृषमः ), वृषः ( २ पु ), काकरासिंगी' के ३ नाम हैं ॥
५ गाङ्गेरुकी, नागबला, झषा, हस्वगवेधुका ( ४ स्त्री ), 'गँगेरन' ४ नाम हैं ॥
६ धामार्गवः, घोषकः (२ पु), 'सफेद फूलवाली तरोई' के २ नाम हैं ॥ ७ महाजाळी (स्त्री), 'पीले फूलवाली तरोई' का १ नाम है ॥
पटोलिका, जाली ( ३ स्त्री ),
८ ज्योत्स्नी ( + ज्योस्नी, नोस्त्री ), 'चिचिदानामक तरकारी' के ३ नाम हैं ॥
९ नादेयी, भूमिजम्बुका ( २ स्त्री ), 'भुंह जामुन' के २ नाम हैं ॥ १० लाङ्गलिकी, अग्निशिखा ( + अग्निमुखा, अग्निज्वाला | २ स्त्री ), 'करिहारो' के २ नाम हैं ॥
१. 'शालपर्णी' इति पाठान्तरम् ॥ २. 'कर्पासी वदरेति च' इति पाठान्तरम् ॥
३. 'वृषभो वृषः' इति पाठान्तरम् ॥
४. 'ज्योत्स्नी पटलिका बाली नादेयी भूमिजम्बुका' इति पाठान्तरम् । अत्र 'नादेयी भूमि जम्बुके' स्युक्वाऽपि भ्रान्त्या पुनरत्रोकेति क्षी० स्वा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org