________________
वनौषधिवर्गः ४] मणिप्रभाब्याख्यासहितः ।
१ विदारी क्षीरशुक्लेक्षुगन्धा कोष्ट्री व या सिता। २ अन्या क्षीरविदारी स्यान्महाश्वेतर्भगन्धिका ॥ ११०।। ३ लाजली शारदी तोयपिप्पली शकुलादनी । ४ मराभ्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥
१ विदारी, क्षीरशुक्ला, इसुगन्धा, क्रोष्ट्री (४ स्त्री), भा. दी. मतसे 'कृष्ण भूमिकूष्माण्ड' के और महे० मतसे 'शुक्ल भूमिकूष्माण्ड' के ४ नाम हैं।
२ क्षीरविदारी, महाश्वेता, ऋक्षगन्धिका (+ऋष्यगन्धिका। ३ स्त्री), मा० दी० मतसे 'शुक्ल भूमिकूष्माण्ड' के और महे० मतसे 'कृष्ण भूमिकूष्माण्ड' के ३ नाम हैं । ____३ लागली, शारदी, तोयपिप्पली, शकुलादनी (स्त्री), 'जलपीपरि' के
४ खरावा, कारवी ( २ स्त्री), दीप्या, मयूरः, लोचमस्तकः ( + लोच. मर्कटः । ३ पु), 'अजमोदा' के ५ नाम हैं।
१. 'क्रोष्ट्री तु या सिता' इति 'याऽसिता' इति च पाठान्तरे ॥ २. 'स्यान्महाश्वेतयंगन्धिका' इति पाठान्तरम् ।।
३. या असिता = कृष्णा इविच्छेदं कृत्वा 'विदारी,..' ४ 'कृष्णभूकृण्माण्डस्य, अन्या सिता= शुक्ला क्षौरविदारी,.." ३ शुक्लभूकूष्माण्डस्य' इत्युक्त्वा-'या सिता- गला 'विदारी,." ४ 'शुभकूष्माण्डस्य' तथा 'अन्या या भसिता = कृष्णा क्षीरविदारी,"" ३ 'कृष्णभूकूष्माण्डस्य' इति मुकुटोक्तं चिन्त्यमिति मा० दी। क्षी० स्वा०तु 'विदारी' ३ 'कृष्णभूकूष्माण्डं प्राग्देशेषु विख्यातम्', ततः 'क्रोष्ट्री तु या सिता' इति पाठमुररीकृत्य 'या सिता-शुक्ला साक्रोष्ट्री इत्युक्त्वा अन्या या असिता- कृष्णा 'क्षीरविदारी,..' ३'कृष्णभूफूष्माण्डस्य' इत्येवं विमागत्रयं कृतम् । तत्रेदमवधेयम्-'वीरमिव शुक्ले ति स्वयं प्रद. शिंतस्य 'चीरशुक्ला' शब्दविग्रहस्य, 'क्रोष्ट्रो शृगालिकाक्षीरविदारीलागलीषु च' ( मेदि. पृ० १३४ श्लो० २०) इति मेदिन्युक्त' 'क्रोष्ट्री क्षीरविदारिका' (अने० संग्र० २।४०६) इति हेमचन्द्राचार्योक्तश्च विरोधात मुकुटोक्तिरेव समीचीना। अत्र च क्षी० स्वा० सम्मत: 'क्रोष्ट्री तु याऽसिता' इति पाठः मा० दी० सम्मतः 'याऽसिता' इति च्छेदश्च समीचीनः प्रतिमाति । एवं सति 'विदारी,'' 'शुक्लभूकूष्माण्डस्य', 'क्रोष्ट्री' ४'कृष्णभूकूमाण्डस्य' इत्याषातम् । अषिकन्वन्यत्र द्रष्टव्यम् ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org