________________
१५४
अमरकोषः। [द्वितीयकाण्डेसमन्तदुग्धा१ऽथो वेल्लममोघा चित्रतण्डुला ।
तण्डुलब्ध कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥ २ 'बला वाट्यालका ३ घण्टारवा तु शणपुष्पिका। ४ मृद्धीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥
सर्वानुभूतिः 'सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिमण्डी रोचनी ६श्यामापालिन्द्यौ तु सुषेणिका ।। १०८॥
काला मसूरविदलाऽर्द्धचन्द्रा कालमेषिका । ७ मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९ ॥ नाम हैं।
वेबम् (न), अमोघा ( + मोघा), चित्रतण्डला ( २ खी), तण्डुलः (+तन्तूलः, मुकु.), कृमिनः (+ कृमिनी, स्त्री । २ पु) विडङ्गम् (पुन), 'बायविडा' के ६ नाम हैं ।
२ बल: (+वला) वाट्यालका (+वाट्यालका, । २ स्त्री), 'परियारा' (औषधविशेष) के २ नाम हैं।
३ घण्टारवा, शणपुरिपका (२ स्त्री), 'सन, सनई' के २ नाम हैं ।
४मृद्धीका, गोस्तनी (+गोस्तना), द्राक्षा, स्वाद्वी, मधुरसा (५ स्त्री) 'दास, मुनक्का' के ५ नाम हैं । ___ ५ सर्वानुभूतिः, सरला ( + सरणा, सरडा) त्रिपुरा (त्रिपुटी, स्ना) त्रिवृत्ता, त्रिवृत् , त्रिभण्डी, रोचनी (+रेचनी । ७ स्त्री), 'सफेद निशोथ' के ७ नाम हैं।
६ श्यामा, पालिन्दी ( + पालिन्धी), सुषेणिका, काला, मसूर विदला, अर्द्धचन्द्रा, कालमेषिका ( ७ स्त्री) 'काला निशोथ' के नाम हैं।
७ मधुकम् , क्लीतकम् , यष्टिमधुकम् (+ यष्टीमधुकम् । ३ न) मधुयष्टिका (बी), 'मुलहठी, जेठीमधु' के ४ नाम हैं ॥
१. 'वका वाट्यालको घण्टारवा' इति पाठान्तरम् ॥ २. 'सरणा' इति पाठान्तरम् ॥ ३. रेचनी' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org