________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः
१५३ - रथ 'पीतद्रुकालीयकहरिद्रवः ।। १०१ ॥ दार्वी पचम्पचा दारु हरिद्रा पर्जनीत्यपि । २ वचोग्रन्धा षडग्रन्या गोलोमी शतपर्विका ॥ १०२॥ ३ शुक्ला हैमवती ४ वैद्यमातृसिंधौ तु वाशिका ।
वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ।। १०३ ।। ५ आस्फोटा गिरिकर्णी स्याद्विष्णुकान्ताऽपराजिता। ६ इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४।। ७ शालेयः स्याच्छीतशिवश्छन्ना मधुरिका मिसिः।
अमिश्रेयाऽप्य ८थ सीहुण्डोवज्रास्नुकत्रीस्नुही गुडा॥१०५॥
पीतद्दुः, कालीयकः ( + कालेयकः), हरिगुः (३ पु) दार्छ, पचम्पचा (+पचम्बचा ) दारुहरिद्रा, पर्जनी ( ४ स्त्री), 'दारुहल्दी' के ७ नाम हैं ।
२ वचा, उग्रगन्धा, षड्मन्था, गोलोमी, शतपर्विका (५ स्त्री), 'घुड़वच या बच' के ५ नाम हैं ॥
३ हैमवती (स्त्री), 'खुरासानी बच' का । नाम है ॥
४ वैद्यमाता (= वैद्य मातृ), सिंही, वाशिका (+वासिका । ३ स्त्री), वृषः, अटरूषः ( + अटरुषः), सिंहास्या, वासका, वाजिदन्तकः (५ पु), 'अडूसा, वासक' के ८ नाम हैं।
५ भास्फोटा ( + भास्फोता), गिरिकर्णी, विष्णुकान्ता, अपराजिता (४ स्त्री) 'अपराजिता' के ४ नाम हैं ।।
६ इन्चुगन्धा (स्त्री), काण्डेतुः, कोकिलापः, इहरः, तुरः, (४ पु), 'तालमखाना' के ५ नाम हैं ।
७ शालेयः, शीतशिवः ( ६ पु), छस्त्रा, मधुरिका, मिसिः, ( + मिसी, मिशिः, मिशी), मिश्रेया ( + मिश्रेयः, पु । ४ स्त्री), 'सोमा या वनसौंफ' के ६ नाम हैं।
८ सीहुण्डः ( + सिहुण्डः, शीहुण्डा), वज्रः ( + वज्रदुः। पु), स्नुक् ( = स्नुह् ), स्नुही ( + स्नुहा ) गुटा, समन्तदुग्धा ( ४ खी) 'सेंहुई' के
१. 'पीतद्रुकालेयकहरिद्रवः' इति पाठान्तरम् ॥ २. 'अस्फोता' इति पाठान्तरम् ।। ३. 'मिश्रेयोऽप्यथ सीहुण्डो वज्रगुः स्नुक स्नुही गुडा' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org