________________
१५२ अमरकोषः।
[द्वितीयकाण्डे१ 'चन्यं तु चविका २ काकचिशीगुजे तु कृष्णला । ३ पलङ्कमा स्विक्षुगन्धा श्वदंष्टा स्वादुकण्टकः ॥ ९८ ॥
गोकण्टको गोक्षुरको वनबाट इत्यपि । विश्वा विषा प्रतिविषाऽतिविषोपविषाऽरुणा ।। ९९ ॥
मी 'महौषधं चा ५ थ सीरावी दुग्धिका समे। ६ शतमूली बहुमुताऽभीरुरिन्दीवरी वरी ॥१००।। ऋष्यमोकाऽभीरुपत्त्रीनारायण्यः शतावरी । महेरु
चव्यम् (न । + स्त्री), चविका ( स्त्री। +न, पु,) 'चाभ, चब्य' के २ नाम हैं। ('ये दो नाम भी पूर्वार्थक हैं, यह भी किली २ का मत
__ . काकचिची ( + काकचिनिः, काकञ्चिञ्चा), गुजा, कृष्णला (+र. तिका । ३ स्त्री), 'गुंजा, लाल घुघुची, करेजनी' के ३ नाम हैं ।
३ पटकषा, इगन्धा, श्वदंष्ट्रा (३ स्त्री), स्वादुकण्टकः, गोकण्टका, गोपुरका, वनमाटः ( ४ पु), 'गोजरू' के • नाम हैं ॥
. विश्वा, विषा, प्रतिविषा, अतिविषा, उपविषा, अरुणा, शृङ्गी ( ७ स्त्री), महौषधम् ( न ), 'मतीस' के ८ नाम हैं । ५ बोरावी, दुग्धिका (२ स्त्री), 'दुधिया घास' के २ नाम हैं ।
सतमूली, बहुसुता, अभीरुः, इन्दीवरी, वरी (+वरा), ऋष्यप्रोता, ममीहपस्त्री, नारायणी, शतावरी, अहेरुः (१० स्त्रो), 'शतावर'के १० नाम हैं।
१. 'चव्यं तु चविकं काकचिश्चागु तु कृष्णला' इति पाठभेदः । चन्द्रनन्दनस्तु सामा. न्वेनाइ, करिपिप्पल्या एव पर्यायतामाहेत्यर्थस्तथा हि
'चम्या कोलाऽथ चविका श्रेयसौ गजपिप्पली ।
च्यवना कोलवल्ली तु चव्यं कुञ्चरपिप्पली' ॥१॥इति एतन्मते स्वन्तस्य पूर्वान्वयित्वप्रसक्त्या 'चव्यं च' इति पाठः समीचीन इस्यवधेयम् ॥ २. 'महौषधं तु विषं नातिविषा । व्यर्थे तु हि महौषधं (विषं) शुण्ठी शुनं चेति विषा(प)वन्दं युवा भ्रान्तोऽयम्' इति क्षी० स्वा० ।। १. 'बरा' इति पाठान्तरम् । ४. 'चव्यं च' इति पठता मतेनेदमित्यवधेयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org