________________
वनौषधिवर्गः ४ ]
मणिप्रभाव्याख्यासहितः ।
कोष्टविना सिंहपुच्छी 'कलशिर्घावनिर्गुद्दा |
१ निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ।। ९३ ।। प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ।
२ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥ रञ्जनी श्रीफली तुत्था द्रोणी दोला च नोखिनी ।
।
३ अवल्गुजः सोमराजी सुवलिः सोमवलिका ।। ९५ ।। कालमेषी कृष्णफला बाकुची पूतिफल्यपि । ४ कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥ उषणा पिप्पली शौण्डी कोला५थ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसो वशिरः पुमान् ॥ ९७ ॥ कोटुविना, सिंहपुच्छी ( + सिंहपुच्छकः, पु ), कलशिः ( + कळशी ), चावनिः ( + धावनी ), गुहा ( ९ स्त्री), 'पिठिवन' के ९ नाम हैं ॥
१ निदिग्धिका, स्पृशी, व्यात्री, बृहती, कण्टकारिका ( + कण्टकारी ), प्रचोदनी, कुली, खुद्रा, दुःस्पर्शा, राष्ट्रिका (१० स्त्री ), 'भटकटैया, रेगनी' के १० नाम हैं ॥
१५१
२ नीली, काला, क्लीतकिका, ग्रामीणा, मधुपर्णिका ( + मधुपर्णी ), रक्षनी ( + रजनी ), श्रीफली, तुस्था, द्रोणी ( + तूणी ), दोहा ( + मेढा ), नीलिनी ( ११ स्त्री ), 'नील' के ११ नाम हैं ॥
३ अवल्गुजः ( पु ), सोमराजी, सुवखिलः, सोमवल्लिका (+ सोमवरकी ), काळमेषी ( + कालमेशी), कृष्णफला, बाकुची ( + वागुची, मुकु० ), पूतिफली (६ स्त्री), 'बाकुची, बकुची' के ८ नाम हैं ॥
४ कृष्णा, उपकुल्या, वैदेही, मागधी, चपला, कणा, उषणा ( + ऊपणा ), पिप्पली ( + पिप्पलि: ), शौण्डी, कोला ( १० स्त्री), 'पीपरि' के १० नाम है ॥
५ करिपिप्पली ( + करिपिप्यतिः ), कपिवल्ली, कोलवल्ली, श्रेयसी ( ४ स्त्री ), वशिरः ( + वसिरः । पु ), 'गजपीपरि' के ५ बाम हैं ॥
१. 'कळशी धावनी गुहा' इति पाठान्तरम् ॥
२. 'बृहती तु निदिग्धिका' इति मागुरिवाक्यादत्र ग्रन्थकृद्भ्रान्तः, यपोऽनयोर्महान् भेद' इति क्षी० स्वा० ॥
३. 'ऊपणा पिप्पली' इति पाठान्तरम् ॥
४. 'वसिरः पुमान्' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org